पृष्ठम्:भट्टिकाव्यम्.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XII ]
211
 

अथ तमुपगतं विवितसुचरितं पवनसुतगिरा गिरिगुह्वयः ।
नृपतिरमबयन् मुवितपरिजनं स्वपुरपतिकरः सलिलसमुदयैः ॥ ८७ ॥

इति भट्टिकाव्ये विभीषणागमनो नाम द्वादशः सर्गः ॥

( प्रसन्नकण्डे भाविकत्वप्रदर्शनस् तृतीयः परिच्छेदः )


 87. Now, king (Rama), whose heart was great, delighted him who had approached, whose noble behaviour was announ ced through the words of (Hanuman ), the Son of the Wind, and whose retinue (also) was pleased with the showers water that were poured on his head by Rama indicative of his coronation and made him the lord of his own city, (viz., Lanka).

Here ends canto XII of Bhattikavya named

'THE ARRIVAL OF VIBHISANA

( Pt. III of Prasanna-kanabeing Illustration of Bhavika )