पृष्ठम्:भट्टिकाव्यम्.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
257
 

ततो नीलहनूमन्तौ र।वणीनववेष्टतम ।
अकारिष्टां गिरौस्तुङ्गनरॉसीत् त्रिशिराः शरैः ॥ ८० ॥

परिघेणाऽऽवधिष्टऽथ रणे देवान्तको बली ।
मुष्टिनाऽववरत् तस्य मूर्धानं मारुतात्मजः ॥ ८१ ॥

अवीविपत् ततो वीर्यं नीलं चाऽपिडच्छरैः।
युद्धोन्मत्तस्तु नीलेन गिरिणाऽऽनायि संक्षयम् ॥ ८२ ॥

प्रबभ्राजत् ततः शक्ति त्रिशिराः पवनात्मजे ।
हनूमता क्षतास्तस्य रणेऽमृषत वाजिनः ॥ ८३ ॥

अत्रसञ्चाऽहतो मूध्नि खड्गं चाऽजीहरद् द्विषा ।
प्राणानौज्झीच च खड्गेन छिन्नं स्तेनैव मूर्धभिः ॥ ८४ ॥

मत्सेनाऽमारि संप्राप्य शरभास्तां महागदाम् ।
सहस्रहरिणाऽक्री डी तिकायस्ततो रणे ॥ ८५ ॥


 80. Then Nala and Hanuman surrounded Ravana's sons (and) hurled lofty boulders ; Trisiras blocked (them) with arrows.

 81. Then , in the fight, the mighty Devantaka hit with an iron-tipped club ; the Son of the Wind smashed his head with a first-below.

 82. Then Yuddhonmatta enkindled valour and tormented Nila with arrows ; by Nila, however, he was led to destruction by means of a boulder.

 83. Then Trisiras shot a missile at the Son of the Wind struck by Hanuman, his horses died in the fight.

 84. And, hit on the head, he dropped down and allowed (his) sword to be snatched away by the enemy, and laid down his life with his (three) heads severed by that very sword !

 85. Having received (a blow from) the huge club hurled by Sarabha, Matta died. Then Atikaya sported in the battle in a thousand-horsed.

Bhatti-17