पृष्ठम्:भट्टिकाव्यम्.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
290
[ BHATTIKAVYA
 

‘भूमिष्ठस्याऽसमं युद्धं रथस्थेने' ति । मातलिः ।
प्राहरद्रथमत्युगं सशस्त्रं मघवाज्ञया ॥ ९७ ॥

सोऽध्यठीयत रामेण शस्त्रं पाशुपतं ततः ।
निरास्यत दशास्यस्तच्छक्रास्त्रेणाजयन्नृपः ॥ ९८ ॥

ततः शतसहत्रेण रामः प्रीणन्निशाचरम् ।
बाणानामक्षिणो धुर्यान् सारथ चाऽऽनो द्रुतम् ॥ ९९ ॥

अदृश्यन्ताऽनिमित्तानि प्रह्लत् क्षितिमण्डलम् ।
रावणः प्राहिणोच्छूलं शक्त चेन्द्रों महीपतिः॥ १०० ॥

ताभ्यामन्योन्यमासाद्य समवाप्यत संशयः ।
लक्षण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥ १०१ ॥

अस्त्रेणावधिकं रमस्ततोऽदेवत सायकैः ।
अक्लाम्यद् रावणस्तस्य सूतो रथमनाशयत् ॥ १०२ ॥


 97. The fight of one standing on the ground with another standing in a chariot (is) unequal’ --Hence Matali, at the command of Indra, brought (for Rama) a terrific chariot (equipped) with weapons.

 98. It was ascended by Rama. Then Ravana discharged the Pasupata missile ; the King subdued it with Indra's missile.

 99. Thereafter, with a hundred thousand arrows, Rama enveloped the demon ( and ) killed (the horses ) yoked to (Ravana's) chariot and instantly injured the charioteer.

 100. Evil omens were perceived; the sphere of the earth trembled; Ravana hurled a spike and the King hurled Indra's Sakti.

 101 . Having dashed against each other, extinction was attained by the two (missiles). The enraged demon (covered) Rama's chest with a lac of arrows.

 102. As he covered (Rama's chest) thus, Rama sported increasingly with (his) arrows, Ravana fainted and (his) charioteer made his chariot disappear.