पृष्ठम्:भट्टिकाव्यम्.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
300
[ BHATTIKAVYA
 

बोभवीति न सम्मोहो व्यसने स्म । भवादृशाम् ।
कि न पश्यसि सर्वोऽयं जनस्त्वामवलम्बते ॥ ४१ ॥

त्वमहं सि भ्रातुरनन्तराणि कर्तुं जनस्याऽस्य च शोकभङ्गम् ।
धुर्यं विपन्ने त्वयि राज्य भारो मज्जत्यमूढः क्षणदाचरेन्द्र ! ॥ ४२ ॥

इति भट्टिकाव्ये विभीषणप्रलपो नाम अष्टादशः सर्गः ॥

( तिङन्तकाण्डे लविलासः चतुर्थः परिच्छेदः । )


the manes, who was never defeated or distressed in a battle ? (Or who was injured and slain in a fight ?)

 41. Excessive bewilderment in difficulty never arises in (persons) such as you. Do you not see that all these people depend upon you ?

 42. ‘‘You deserve to perform the post-death rites of your brother and the dissipation of the grief of these people. Oh Lord of demons, if you, who is the leader, become distraught, the burden of the kingdom, being unsustained, will collapse.

Here ends canto XVIII of Bhattikavya named

THE LAMENT OF VIBHISANA

( Pt. V of Tiiantaknda being the exemplification of lat )