पृष्ठम्:भट्टिकाव्यम्.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO III ]
25
 

आबद्धभीमभुकटीविभट्टः । शेश्वीयमानारुणरौद्रनेत्रः।
उच्चे रुपालब्ध स केकयीं च शोके मुहुश्चाऽविरतं स्यमासीत् ॥ ३० ॥

‘‘नृपात्मजौ चिक्लिशतुः ससीतौ, ममार राजा, विधवा भवस्यः ।
शोठ्या वयं, भूरनृपा, लघुत्वं केकय्युपतं बत ! बह्वनीम्” ॥ ३१ ॥

'नं तमतं मस्कीमिति ब्रुवाणः सहस्रशोऽसौ शपथानशष्यत् ।
उद्दश्यमानः पितरं स रामं लुठयन् सशोको भुवि रोरुवाबान् ॥ ३२ ॥

तं सुस्थयन्तः सचिव नरेन्द्रं दिधक्षयन्तः समुद्वहुरारात् ।
अन्याहुतिं हावयितुं सविप्रांश्चिचीषयन्तोऽ४घरपात्रजतम् ॥ ३३ ॥

उवक्षिपन पटबुकूलकेतूनवावयन् वेणुमृदङ्गकांस्यम् ।
कम्बैश्च तारानधमन् समन्तात् तथाऽऽनयन् कुङ्कुमचन्दनानि ॥ ३४ ॥


 30. He, whose eyebrows were knit in a terrific frown and whose red and fierce eyes were extremely swollen, loudly abused Kekayi again and again, and plunged into continuous grief.

 31. The two princes, accompanied by Sita have suffered; the King has expired; you (are) widows; we (are) pitiable ; the earth (is) kingless; alas, the first mean (strategy) of Kekayi has entailed manifold disasters."

 32. "This idea is not mine." Thus saying he (Bharata) swore thousands of oaths; loudly crying for his father and Rama, and wallowing on the ground he wept and wept (continuously)

 33. Putting him at ease, desirous of cremating the King and intent upon collecting the various utensils for having the last oblation offered, the ministers, together with the brahmins, had (the king's body) carried not very far.

 34. They hoisted banners of silken cloth, played on flutes, drums and bell-metal gongs, blew high-pitched conchs and also scattered saffron and sandalwood all around