पृष्ठम्:भरतकोशः-१.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमाररजनी... मेलागः (नटभैरवीमेलजन्यः) कुन्दाद्विन्दुञ्जय पवादले यो दौ उधुर्मवेत् । (आ) सरि ग म प ध नि स . ०००0155500! (अब सब पगरि स. अक्षयणः कुमारी यः स कला पत्र बदीयाई खरे पुनः। अप्रासरतिसंभोगा असंभ्रान्ता अनुदाः। भीत्वान्या कियते जाइक् तझैः कन्तः स कथ्यते । निभुता यास्वलनास ताः सुमार्य इति स्मृताः ॥ भरतः यथा-सरि गरिनम हति कमारोहणान् गरि सम गरि इति ज्युक्तमावरोहणाच आरोषरोही व कन्दः । त्रिपुट कुमुदः-देशीवालः ताब्धानुगत्वेनालङ्कारत्वम्।। लतो लगी स्थानां ताले कुमुदसहिते। ।०015 कुन्दः कन्द इति पाठान्तरम् अयमेव कुसुन्द इति दन्दी। संगीतपुरणिः .. वेमः कुन्द चतुर्थी-संगीतकारक्षम् -देशीतालः यस्को ययसंस्तरेषु अबलालोकिनी निशा सा कुन्दचतुर्थी । । लौ दो लगौ च कुमुदोऽथवा लौड़ौ हुत्ती गुरु - 1100155 अथरा || 00005 कन्दमालिका...मेलनमः ( स्खाहरपियामेलजन्यः) (आ) स रिग पनि स. मेलापः भारोहणे मोक्तो गान्धारोझाहझोमितः ।। । सायं गेयः। मुदकम्-मालावृत्तम् चतुत्रिक एकः पञ्छमात्रिको द्वौ भग। कुन्जनमरी-अभी. मण्डलस्थान के स्थित्वा शरीरे कुजतां नयेत्। स्थितस्याकूमेः पुरो न्यस्येत्पादमुद्यभ्य विजतम् । का सा कथिता कुब्जभ्रमरी चेमभूभुवा ।। कुन्जविराजः-मेलरमाः ( वाचस्पतिमेलजन्यः) (बा) सदिगम पनि स. (अ) स ध प म रिस. कुमुदक्रिया---गः अाग्रहगान्धारा सपथपरिप्वक्ता । कुमुदतिरिति हि कथिता। मिथिलानायेन ललितगमकाद्या ।। नान्यः कुमारद्युतिः-मेलनागः (हरिकाम्भोजीमेहजन्यः) (आ) सग म नि ध नि स (अव) स निघपरिस, निघावृतारगान्धारग्रहांशा सध्यवर्जिता । कुसुदकृतिविज्ञेया गमकैललिता संयुक्ता ।। याष्टिक कुमारलीला-मेललागः ( नटमैखीनेलजन्यः ) (आ) स म प ध नि पनि स. (अव) सनि घमगरिस.... कुमुदप्रभा-द्वादशाक्षरवृत्तम् रवनयाः अथवा - नयाः । मात्र वृत्तमिदं कुमुदनिभा कुमुपवती इत्यपि वन्ति ।