पृष्ठम्:भरतकोशः-१.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुरञ्जी-मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) सगरि गमपध. (अव) समग रिस निस. - रागध्यानम् गौराङ्गीं चन्द्रवदनां सखी प्रति सुभाषिणीम् । चलदायतनेतां तां कुरखी संस्मराम्यहम् || कुरजीति नामान्तरम् । कुरुज्जीकट्टरम् – देशीनृतम् सुवर्णपेटिकां वामहस्ते धृत्वा मनोरमाम् । कपर्द तत्र निक्षिप्य प्रश्नवाक्यप्रदर्शनम् || यष्टिकं दक्षहस्ते च जटाभारं च मस्तके | अलङ्कृता सा कुर्वञ्जी रङ्गमध्ये प्रविश्य च ॥ सचतुष्काराणि खण्डानि सदासंख्यानि गायति । साभोगानि सतालानि पदभावयुतानि च । पूर्वकट्टरवत्सर्व कुरुञ्जी कथिता बुधैः ॥ पूर्वकट्टरमिति बङ्गालीकट्टरम् । कुरुदेश्यम् – मेलरागः ( मेचकल्याणीमेलजन्य ) (आ) सरिगम धनिस. (अव) सनिधम गरिस. कुलकम् मात्रावृत्तम् पच गाथा: । -गीतच्छेदः तत्रावान्तरवाक्यानां प्रबन्धार्थसमन्वयात् । सति वाक्यैकवाक्यत्वे कुलकं कथितं बुधैः ॥ कुल्लः – देशीताल: द्रुतो लघुदुतौ लश्च दौ द्रुतद्वयं तथा । कुल्लताल इति प्रोक्तस्तालज्ञैः पूर्वसूरिभिः ॥ 01010100100०/००००/ मा रामसागर: विरहाङ्कः वेमः दामोदरः --ताल: दलौं दलौ दलौ द्रुतौ लौ द्रुतौ द्रुतो लघुर्यदाभवेत्स फुल्लताल ईरितः | 01010100 /०००३०००० | १९४ कुलीरिका – देशीचारी नन्द्यावर्ताभिधे स्थाने स्थितौ तिर्यक् प्रसर्पितौ । चरणौ यत्र तां चारों कथयन्ति फुलीरिकाम् || कुवल प्रिया —–मेलरागः ( मेचकल्याणीमेलजन्यः) (आ) सरिम पनि स. (अव) सनिपम गरिस. कुवलयमाला-दशाक्षरच्छन्दः उत्पलमालिकाया नामान्तरम् । ---दशाक्षरवृतम् भनयगाः । उत्पलमालेति नामान्तरम् ॥ कुविन्दः–– देशीताल: नो दो गौ कुविन्दः स्यात् 10055 ली–देशीताल: कुशली स्याल्लुतैकेन । Ś कुसुमजा-मेलरागः ( नटभैरवीमेलजन्यः ) (आ) सग म पनि धस. सधपम रिस. ● कुसुमवाद्यम् कुसुममारुतम् – मेलराग : ( सूर्यकान्तमेलजन्यः ) (आ) समपधनिस. (अव) सनि ध प म गरि ग.म.स. कुसुमरञ्जनी – मेलरागः ( झलवरालीमेलजन्यः ) (आ) सरिम प ध नि स (अव) सनि धनिपम गरिस. कुसुमवाद्यम् मतान्तरे- द्वादशाङ्गुलविस्तीर्ण प्रन्थिरन्ध्रादिवर्जितम् । रक्तचन्दनज दारु सुषिरद्वयशोभितम् ॥ मझ भरतः लक्ष्मणः कुसुमवती–ध्रुवावृत्तस् सुकुमारेति नामान्तर मस्या अस्ति । सुकुमारा शब्दे द्रष्टव्यम् । मझ मझ