पृष्ठम्:भरतकोशः-१.pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुसुमावली रामप्रसृत्यै कुसुमं चाहे निक्षिप्य वादयेत् । दण्डेऽघिदेवता वाणी कुसुमे कुसुमायुषः सुषिरे देवता स्कन्दः मुखवीणा त्रिदेवता || कुसुमावली मेलशग: ( जलार्णवमेलजन्य:) (आ) सरिगमपध स. (अव) सनि ध प म गरिस. कुहर: --वादनम् ( उभयहस्तव्यापारः ) करस्य किश्चित्साङ्गुष्ठसकलाङ्गलिकुञ्जने । कनिष्ठाङ्गुष्ठसंस्पर्शस्तन्त्र्यांः स्यात्कुइरः करः ॥ - वीणायामुभयहस्तव्यापारः सानुष्ठाङ्गुलयो यत्न किञ्चिदाकुञ्चितीकृताः । कनिष्ठाङ्गुष्ठसंस्पर्शात् तन्त्र्याः कुहर उच्यते ॥ काचमारपुरुषभनय: तरस्स्थले अरालहस्तधारणेन कर्तव्यः । क्रूचिमारहस्तः अरालो वक्षसि स्थायी कूचिमारे विशिष्यते कूटकार:--- गायकभेदः कुटिकार एवं कूटकार: । कूटतान: कूटतानाः क्रमत्यागात् व्युत्क्रमोबारितखतः । तानसन्दे द्रष्टव्यम् । कृणिती-ओष्ठौ मुकुल तिर्यगावृत्तौ कूणितौ गदितौ बुधैः । अमर्षे रोदने स्त्रीणां विनियुक्तिस्तयोर्मता || कुरेशः --- मैलरागः ( मेचकल्याणीमेलजन्य: ) (आ) सरि गंम पनि स (अव) सनि ध प म रिस. 12 महाराष्ट्रे पण्डितमण्डली सोमेश्वरः मंत्र १४५ 1 कूर्यासलक्षणम् अहो मार्गस्य नृत्तस्य मध्ये दृष्टोवताण्डवम् | कालीलजान्विता जाता तस्यां गीर्वाणसंसद || स्त्रीभिः कथमिदं नाटधं कर्तुं संसदि शक्यते । इति सब्विन्त्य भरतः कूपसं पञ्चधाकरोत् || जधनान्त चोरुमध्ये जान्वन्तं मध्वजानुकम् । आगुल्फ सपुरोवस्त्रं किडणीजालसंयुतम् ।। पट्टसूत्रेण संबध्वा धार्य स्त्रीभिश्च संसदि अर्धोरुजघनान्तं च पुरुषाणां प्रशस्यते || प्रायः स्त्रीभिर्धार्यमेतत्युंदेषे नृतकर्मणि | शुद्धदेश्याख्यनाटथे च बहुचायां तथैव च सङ्कीर्णे मार्गक शस्तमागुल्फरी क्रमात् ॥ कूर्मताल : ---- चित्रताल: लोदो लोदौ लघुर्दाश्च लञ्च कुर्माभिधेयके । 10100100ol माखा: ६ एककला विषमयतिः । कूर्मबन्धः-नृत्तबन्ध: आद्यपङ्क्तेरादिपदस्थिता यत्न च नर्तकी । तद्वितीयं द्वितीयायाः तृतीयं च चतुर्थकम् ॥ ततस्तृतीयपङ्क्तेश्च चतुर्थ च नीयकम् । तुरीयाया द्वितीयं च प्रथमं च पदकमात् || व्रजेदन्या तु पूर्वस्याः पङ्क्तेस्तुर्य पदं श्रिता । क्रमेण शेषस्थानेषु तथा बिनिमयाद् अमेत् । कूर्मबन्ध समाचष्टे कोमटीश्वरनन्दनः ॥ कूर्महस्तः शुक्रतुण्डे चोन्मुखेऽस्मिन् शुक्रतुण्डमथोमुखम् । निधाय चोभयोरङ्गुष्ठे कनिष्ठे प्रसारयेत् । कूर्महस्तः कूर्मरूपी देवोऽत्र विनियोगभाक् ॥ कुबितामाङ्गुलिञ्चके त्यक्ताङ्गुष्ठकनिष्ठकः । कूर्महस्तस्स विज्ञेयः कुमार्थे विनियुज्यते । पुरोभागे त्वयं हस्तः कूर्मार्थे विनियुज्यते || वीणा कच्छप्या नामान्तरम् । कूर्मा ताललक्षणे बेमः गौरीसतम् विनायकः