पृष्ठम्:भरतकोशः-१.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• कूर्मा कूर्मा–वीणाजातिः यका, कूर्मा, अलावू - इति त्रयो जातयः । "ध्रुवा- श्रुणु देवि त्वया पृष्टं ध्रुवालक्षणमुत्तमम् । प्रवाविज्ञानमात्रेण फलसिष्टमवाप्नुयात् || धवाः षोडश पाताले कम्बलाश्वतरोदिताः। कूर्मरूपं जलबिन्दुः वायुभेदं विलम्बितम् || रक्तकार्य महानवेत हेमवैरिसुभाषितम् । जयरूपं महाकालं पञ्चमं सोमभूषणम् || रक्तवक्ते जगन्नाथं गरलं षोडश ध्रुवाः । स्वयस्तिशाक्षरारंभं द्व्यूनपञ्चाशदन्तिमम् ।। कूर्मरूपादिवृद्धिः स्यात्स्वरनामं च कथ्यते । अयुत मोहनं मध्यं जनमोहं च षड्जकम् || 1 अन्तश्चक्षुश्च सर्वज्ञः ऋषभोऽष्टस्वरः स्मृतः । शृङ्गार हास्यकरुणवीररौद्रभयानकाः । क्रोधो बीभत्समित्येते स्वराणां क्रमशो रसाः || कूर्मालगम् – उत्प्लुतिकरणम् अलगं चरणं कृत्वा यदि कूर्मासनं भजेत् । तदा कूर्मालग नाम करणं तद्विदां मतम् ॥ कूर्मासनम् – देशीस्थानम् जान्वभ्यन्तरगुल्फाभ्यां पृष्ठतोऽङ्ङ्घिः स्पृशेन्महीम् । अन्यः कुचितपादश्चेत्पुरः कूर्मासनं तदा || कृतकृत्यः शब्दरकन्धो नयो धर्म आत्मा विद्या च पञ्चमः । . कृतकृत्यस्य विज्ञानं कृती तद्वान्नरः स्मृतः ॥ - कृतप्रतिकृतम् – करणम् एतत्कृतप्रतिकृतं पश्चात्त्यङ्ग वादने । - अवनद्धे करणम् यत्रैक करणे स्वात्तु पुष्करवयगोचरम् । अन्यैस्तस्यानुकरणं पणवाद्यैरनन्तरम् ॥ वादितेषु भृदङ्गेषु पणवेन यतश्च तत् । यदनुक्रियते तत्तु कृतप्रतिकृतं भवेत् ॥ उभापतिः । वेमः ज्यायनः १४६ भावविवेकः 1 कृतप्रतिकृतम्——वीणाकरणम् रूपं विधाय तदनु यज्ञ तद्ज्ञेन बाद्यते । प्रत्यङ्गं नकुलाद्याख्यं कृतप्रतिकृतं तु तत् ।। अल कालसाम्यनियमात्कृतप्रतिकृति: । रूपकरणे योग मावश्यकम् । कृतिः– निवेदणसन्ध्यङ्गम् लब्धस परिपालन क्षेमः कृतिः | यथा - अय्यदुतेति वासवदत्तावाक्येन लब्धाया रत्नावल्या स्थिरीकरण । अन्ये पुनरस्य स्थान प्रातस्य प्रतिकृत्यशमन युति माहुः । अपरे तु क्रोधादेः प्राप्तस्य रामने बुतिमाअनन्ति | यथा वेण्यामन्ते सीमेन द्रौपवा: क्रोमोपशमः | कृतिब्धार्थ संरक्षा | - युतिशब्दे द्रष्टव्यम् । कृतिश्छन्दोवृत्तानि कृतिः शतसहस्राणि दशमोक्तानि संख्यया । चत्वारिंशत्तथा च सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः || १०४८५७६. कृतिप्रतिकृतम् – पुष्करे कग्णम् यत्रैकं करणं त्रिपुष्कर इत्युद्भावयति यथा दं खु खुणक्रमस्थिमदां नेठोट कितोटमस्थिमाणक्रं । गुरुखेकिहुले दोहज दो प्रो धो धोण खे वाद्यम् || कृतोद्धता--भुवावृत्तम् ( दशाक्षरम् ) त्रीण्यादौ तु गुरूणि यदा स्युः षष्ठं चान्वमुपान्यतमं च | सा ज्ञेया खलु पादविधान पकिस्सा तु कृतोद्धतनाम्ना | ( मस सगाः) विज्जुज्जो य खणंदरदीव | चतुर्थः पञ्चमश्चैव सप्तमोऽष्टम एष च । द्रुताः षङ्गुरवत्रशेषः द्रुतेयं चतुरअजः ।। मध्यमाघमभूतानां युद्धवार्तानिवेदने । वीररौद्राद्भुतो गेया चित्रपञ्चमभाषयोः ॥ मान्यः द्रुतेयं । इयं ध्रुवा द्रुतजातिगता ।। भरतः