पृष्ठम्:भरतकोशः-१.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतोद्धता कृतोद्धता –ध्रुषावृत्तभ् तीण्यादौ तु गुरुणि यद। स्युः षष्ठं चान्त्यमुपान्त्यतमं च । सा या खलु पादविधाने पङ्क्तिरसा तु कृतोद्वतनाम्ना || उप्पादे दिव हस्थिसमूहम् । ( उत्पातेनेव हस्तिसमूहम् ।) भरतः कृत्तिकाभिनयः उभयहस्तयोः त्रिपताकहस्तेन कर्तव्यः । कृत्तिकाहस्तः चलितस्त्रि पताकस्यात्कुत्तिकाया निरूपणे । कुश: कुशता – वंशे फूत्कारदोषः कृशः कार्यात्प्रकीर्तितः । कृष्णावतरणम्-करणम् चारी दिगन्तरालाख्यां पार्वगेणायिणा व्रजन् । शकटास्याख्यया चार्या धुतेन शिरसा ततः ॥ शोभते वीरदृष्ट्या यत्किञ्चितिपूर्वकम् । कृष्णावतरणं तत्स्यालक्ष्मणार्येण आषितम् || महाराष्ट्र S कृष्णदत्तः 1 अस्य ग्रन्थस्य नाम न ज्ञातः । परं तु तम्मतमेव सङ्गीत- सरणा (नारायणकृते) गीतनकाशे च प्रमाणत्वेनोदाहृतं । तस्मादयं कृष्णदत्तः षोडशशतकात्प्राचीन इत्यूह्यते । अयमौद्रीयो बङ्गो वा स्यात् । कृष्या–क्रिया (तालाङ्गम् ) क्रियाशब्दे द्रष्टव्यम् । कुम्भः लक्ष्मण: टीका- मङ्गलारम्भमिति तलपुष्पपुर्ट मङ्गलान्तं गङ्गावतरणं च महेश्वरस्य ताण्डव विधानानां करणानां भरतमुनि- ना लक्षितम् । कृष्णावतरणकरणेन गङ्गावतरणा- नन्वरोकेन मङ्गलतोद्देशो विध्वस्तो भवति । कृष्णा- बतरणमिति कृष्णरायस्य वीरावतारो धोयते । स तु महाताण्डवक्रियास्वसंङ्गतमेव । प्रक्षकाणां शुभावहो पुष्पाञ्जलिनारम्भ: अमृतप्रायसलिलाया अवतारेण मङ्गलान्तोऽपि समुचितः । मुष्टिलाभाडतो हस्तः पुंखितोरस्समाश्रितः । केतोरर्थे मल्लयुद्धे युज्यते नाटयवेदिभिः || केदार:-मेलरागः ( वीरशङ्कराभरणमेलजन्य: ) (आ) समगमपनि स. (अव) सनिपम गरिस. --मेलरागः (शङ्कराभरणमेलजोऽयं रामः ) केदाररागे धैवं तु वर्जयेदेव सर्वतः 1 धैव धैवतः । सर्वतः । आरोहावरोहयोः । -मेलकर्ता यदा समपगारशुद्धा: निश्शुद्धा षड्जमध्यमौ ! पताद्यौ रागकेदारमेलः प्रोक्तस्तस्था बुवैः || निषादत्रयसंयुक्तः केदारो वा रिपोज्झितः धीरै: प्रगीयते सायं काकलीवरभूषितः ॥ केदारगौडः—— रागः केदारे रिपहीनस्यात् गौडो नित्रिः सुरागजः | रागज: - रागाङ्गभवः ॥ - यदुकुल: । यदुकुलकाम्भोजी । सङ्गत्या | स्वरयोः संगमेन || केदारगौलः–मेलरागः ( काम्भोजीमेलजोऽयं रागः ) केदारगौलस्सङ्गत्या भेदाद्यदुकुलोपमः । --मेलरागः अथ केदारंगोल: स्यात्तीव्रगान्धारसंयुतः । रजनीमूर्धनायुक्तो रिपयोगेन मण्डितः । तथैव मपयोगेन पक्रमांशेन शोभितः ।। केदारगोलः तृतीयप्रहरोत्तरगेयः ।। श्रीकण्डः मद परमेश्वरः अहोमिल: