पृष्ठम्:भरतकोशः-१.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केदारगौलः केदारगौल:--मेलरागः ( हरिकाम्भोजीमेलजन्म: ) ( आ ) सरिस पनि स. (अव) सनिधपम गरिस. केदारनाट:- मेलराग: अथ केदारनाटेऽस्मिन्नारोहे रिधवर्जिते । मादिमे च गनी तीव्राववरोहे धगोज्झिते ॥ सायं गेयः ॥ केदारगौलरागध्यानम् सखीपदाग्रे स्वपदाप्रयोजिनीं तथा कराप्राणि विपर्ययाणि । ईषत्तिरश्ची नकृताङ्गरेखां केदारगौलां मनसा स्मरामि रागसागरः केदाररागध्यानम् 1 गङ्गाधरः सुन्दरचन्द्रमौलिः भुजङ्गमोद्भासुरयशसूखः । ध्याने निविष्टो घृतयोगपीठः केदारागो जटिलो विभाति ॥ श्रीकण्ठः केदारी- केदारिकारागध्यानम् जयं दधाना सितचन्द्रमौलिर्नागोत्तरीया वृतयोगपट्टा गङ्गाधरध्याननिमग्नचित्ता केदारिका दीपकरागिणीयम् || I दामोदरः --- रागः केदारी रिघहीना स्वादौडवा परिकीर्तिता । निया मूर्छना मार्गी काकलीवरमण्डिता तृतीयप्रहरोत्तरगेयः || मख T अहोनिलः -मेलरागः गनी तीत्रौ तु केदार्या रिधौ न स्तोऽथ गादिमा । केदारीराध्यानम् शिवालयपुरोभागवासिनीं रुचिरांबराम् । शुकपुस्तकपाणि तां ध्याये केदारिकां सदा ।। केयूरम् कूर्परस्योर्ध्वतः भूषणम् । केशवन्धवर्तना केशबन्धाभिधौ हस्तौ निर्गतौ केशदेशतः । दामोदरः अहोबिल: राग सागरः । विचित वर्तनायोगादेकधातः क्रमाहतौ । वर्तितो तत्र यत्रासौ केशबन्धारख्यवर्तना || केशबन्धी-नृतहस्तौ उत्तानितौ मुखाध्वेन विचित्रौ स्कन्वदेशतः । निष्क्रान्ती पूर्ववचैतौ केशबन्धाबुदाहृतौ । पूर्ववदिति पल्लवहस्तलक्षणं पराभृश्यते । Farst त्रिताको वा केशदेशाद्विनिर्गतौ । अस्पृशन्तौ करो पाश्र्व पार्वदेशसमुत्थितौ ।। उत्तानोधोमुखश्शश्वत् निक्षिप्योपशिरस्थितौ । पृथगुत्तानितो चेत्तौ केशबन्धौ तथोदितौ ।। केसरावती–मेलरागः ( सूर्यकान्त मेलजन्यः ) (आ) सरिगम प ध नि स. (अव) स ध प गरिस. केसरावलोकः- मेलरागः (हेमवतीमेलजन्यः ) ( आ ) सरिमपघस. (अव) सनि ध प म गरिस. केसरी --- मेलराग: आस० रि० गम०प००० स. अव- सनि० ध०प० मग० दि ० कैकुटी वाद्यम् - शुक्रवक्त्रः स्फुरितको घोषः स्यादर्धकर्तरी । क्रमादेते करा यत्र तामाहुः कैकुटी बुधाः ॥ - वीणावादनप्राणः कैकुटी सा तु विज्ञेया यत्र ते क्रमतः कराः । शुक्रवक्तः स्फुरितको घोषः स्यादर्धकर्तरी । सुखेन स्फुरितेनापि निर्घोषेण च पाणिना | संयुक्तं चार्धकर्तर्या कैकुटीवादनं विदुः ॥ कैमुरिः --- पुष्पाञ्जलिभागः कलामातनुते वर्णैर्विज्ञेया सा कलासिका। आदौ ताल ध्वनिर्धारिया या कैमुरिस्मृता || ल्यायमः अशोक मा मज मेललक्षणे पार्श्व देनः नन्दी