पृष्ठम्:भरतकोशः-१.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कैरश्री: कैरथी:- मेकराम: ( नीतिमतीमेलजन्म: ) (था ) खरिगमप ध नि स. ( अब ) सहिषम गरिस. कैलासबीणा rate कपिलासिकेत्यूह्यम् । तल्लक्षणमुक्तमन्यत्र । इयं सफल- नाभि वाद्ये गणिता भवति । ड:-प्रबन्धः पाटर्बहुविधैर्यन्वैस्तालेन च समन्वितः । जयेनामसमोपेतः कैवाडः परिकीर्तितः ॥ कैवारम्-नृत्ते बन्धः (चतसृणां पङ्तीनां ) चक्राकारप्रचारस्तु कैवारमिति कथ्यते कैवारः – कैवाड:-- -

-प्रबन्धः

स तालैईस्तफाटैश्च गैयः कैवाडको बुधैः । साथैर्निरर्थकैर्वाऽपि सोऽयं पाटो द्विधा मतः || परशुद्धैश्च मित्रैश्च शुद्धमिश्राविति द्विधा । आभोगोऽन्यपदैः कार्य: कैबाड इति कीर्तितः ॥ षड्जांशो मध्यमन्यास: कैशिकीजातिसंभवः । तथा कार्मारवीजात संपूर्ण इति कैशिकः ।। षड्जाख्यस्वरमंशकग्रहपदं धत्ते भवेन्मध्यमो न्यासस्थानगतस्सवो वृषभकोपन्यासवान्कैशिकः । शृङ्गारकलस्वरुप चितो गान्धारकाख्यस्वर- रस स्यात् सप्तमकस्वरेण यदे च प्रव्यक्तयुक्तस्वनी || अन्तरस्वरसंयुक्ता काकली यत्र दृश्यते । कश्यपः कैशिकी प्राह मध्यमग्रामसंभवाम् ॥ सोमेश्वरः --रागः कार्मारवीकैशिकाभ्यां सृष्टस्स्याच्छुद्धकैशिकः । . षड्जता ग्रहांशोऽयं पञ्चमान्तस्सकाकलिः ।। वर्णस्वरो ह्यलंकारः प्रसत्रान्तो भवेदिह । संपूर्णो मूर्छिते षड्जे त्यादेवं शुद्धकैशिकः ॥ हरिपाल: मत: कैशिक:----न्यायप्रविचार: कैशिके अविचारस्तु बुधैर्भारतवत्स्मृतः । शस्तपातस्तु कर्तव्यो मस्तकेऽत्र मनीषिभिः ॥ शस्त्राणि शक्तिकुलिशकुन्तादीनि विचक्षणः । एषु न्यायप्रचारेषु प्रयुञ्जीत ससौष्ठवम् ।। न सौष्ठवं विना न्याया: शोभां पुष्णाति भूयसीम् । संशयै वास्त्रशस्लाणां मोक्षः कार्यों न वास्तवः || शिकमध्यम: रागः कैशिकीष इजमध्याभ्यां सृष्टः कैशिकमध्यमः । षड्जांशो मध्यमो न्यासो युक्तत्रिश्रुतिपञ्चमः ॥ षड्जस्तारमशोऽपि न्यासो भूयोऽपि मध्यमः । अल्पो निषादे गान्धारे पचमर्षभवर्जितः ॥ निषादे काकलीयुक्तष्पाडवस्तदनन्तरम् । अलङ्कारप्रसान्त इति कैशिकमध्यमः ।। – रागः कथ्यते कैशिकी पूर्व शुद्धपक्षमसंभवा । संपूर्णा मध्यमे मन्द्रा तारसप्तस्वरा क्रमात् । पञ्चमांशमहन्यासा तथर्षभसमन्विता ।। अंशो न्यासः पञ्चमश्चेद् ग्रहस्थोऽ पन्यासस्थो मध्यमो मन्द्रता चेत् । संपूर्णा स्यात् कैशिकी कैशिकोत्था तबाहुल्यात्पश्र्चमस्यर्षभस्य ।। कैशिकी -रागः ( वंशे वादनक्रमः ) स्थायिनं पश्र्चमं कृत्वा तृतीयं च द्वितीयकम् । क्रमादुक्का तृतीयं च स्पृष्टा प्राचं तु वादयेत् ॥ पुनस्सृतीय स्पृष्टा च द्वितीयं तु विलम्ब्य च । कम्पिते चेद्रग्रहे न्यासः कैशिकी जायते तदा । स्वस्थानमाधवंशेऽस्थाः तृतीयो लक्ष्यते प्रहः ॥ EXP लान्य: सप्तस्वरातुरन्चा कैशिकजनिता तु कैशिकी कथिता पञ्चमबहुला भापन्यासेन च भवति लक्षणतः ॥ कश्यपः