पृष्ठम्:भरतकोशः-१.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौशिवी --वृत्तिः यारलक्ष्णनैपथ्यविशेषयुक्ता स्त्रीसंयुता या बहुगीतनृत्ता कामोपभोगप्रभवोपचारा तां कैशिकीवृत्तिमुदाहरन्ति || भोज: कैशिकी हास्य शृङ्गारनाटथनर्मभिदात्मिका | अतिशायिनः केशाः सन्यासामिति कैशिकाः स्त्रियः । स्तन- केशवतीत्वं हि स्त्रीणां लक्षणम्। तत्प्रधानत्वात्तासामिय कैशिकी | हास्यशृङ्गाराभ्यां स्त्रीबाहुल्यविचित्रप्रकारनैपथ्यकामव्यवहाराणां सद्भावसाह | अग्राम्येष्टजनावर्जनरूपो वाग्वेषचेष्टाभिः परि कैशिकी-वृत्ति: भोजदेवेन शृङ्गाररसो धर्मार्थकाममोक्षोपयोगित्वेन चतुर्धा | हासो नर्म । अत्र शृङ्गाररसेन रत्याख्यो मानसो हास्येद नर्मभे- दैश्च वाचिको नाटधेन कायिकञ्च व्यापार : संगृहीत इति व्यापारत्नयसङ्करात्मिकेयम् । । 1 विभकः । तेषां नायकनायिकावृत्तिरीतिप्रवृत्तय उक्तः । तत्र वर्सशृङ्गाराम भारतीवृत्तिः । अर्थशृङ्गारस्यारभटी । कास- शृङ्गारस्य कैशिकी | मारस्य सात्वतीति । तासां वृत्तीनां प्रत्येकं भेदाश्चत्वार उक्ताः । वृत्तीनां व्याख्योदाहरणानि धर्मा- दिपुरुषार्थानुसारधर्माश्रयेणोकानि । तथाहि कामशृङ्गारस्य 'वीरललितो नायकः कैशिकी वृत्तिः । दाक्षिणात्या प्रवृत्तिः । वैद- र्भी रीतिः । सर्वा नायिकाः शृङ्गारप्राया कैशिकी | कैशिकी तु शृङ्गारयेत्यनेनोत्तमं युवप्रकृतीः प्रतिपादयति । ऋक्ष्णनैपथ्य- विशेषचित्रेत्यनेन संभोगयोग्या नाभिगामिका वैहारिकादि- 'विशेषानुपदिशति स्त्रीसंयुतेत्यनेनायतन संप्रयोगस्य प्राधान्यं गम- यति । गीतनृत्तेति गोष्ठीसमवाय समापानप्रदो पसङ्गीतकाढीन् निर्दिशति । कामोपचारप्रभवोपयोग्येत्यनेन समस्तसांप्रयोगिका- 'धिकरणोक्त चातुष्षष्टिकप्रयोगाननुबध्नाति । अङ्गेषु नर्मणा रह: परिहासविसंभादिभिः शृङ्गारावस्थामवस्थापयति । नर्मस्पन्दे प्रथमानुरागे दूती संप्रेषणाभिसरणानि संस्थाप्य प्रेमातिरेकादनु - भावव्यभिचारिसाक्षिकानां पुष्टिमभिधत्ते । नर्मगर्मेण दक्षिणे नायके राठघृष्टचेष्टितं व्याचष्ठे । तल्लक्षणानां तथाविधार्थवि शेषयोगात् । तथाहि - आस्थापित शृङ्गारं वचोविचेष्टितं परि हासै नर्म । प्रथमसङ्गसे भयावसाने संभोगवेषवाक्यादिकर्म नर्मस्पन्दः । आविर्भूताभिलाषान्नर्म स्फोटः । तस्य कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भ: । 1 - मोजः या ऋण नैपथ्यविशेषचिवा स्त्रीसंयुता या बहुनृत्तगीता | कामोपभोगप्रभवोपचारा तां कैशिक वृत्तिमुदाहरन्ति ।। बहुवाद्यवृत्तगीता शृङ्गाराभिनयचित्वनैपथ्या | माल्यालङ्कारयुता प्रशस्तवेषा च कान्ता च || चित्रपदवाक्यबन्धैरलता हसितरुदितरोषाद्यैः । स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः ।। S भरतः लक्ष्णः । सुकुमारः। लिष्यति हृदये इति कृत्वा । नैपथ्य- विशेषो वस्त्रमाल्यादिः । तेन चित्रा | बहुविपुलं । गीत नृत्तं च यस्यां | कामोपभोगो रतिः । ततः प्रभवो यः स शृङ्गारः । तद्- हुल उपचारो व्यवहारो यस्यां सा तथोक्ता | अभिनवः शिकी जातिः शृङ्गारामिनयोद्भासिपाठ्यमाल्यविभूषणा । नृत्तवादित्रगीतादया कामसंभोगलक्षणा । सुकुमारकाव्यबन्धामुज्वलवलाभरणवेषां च । कामोपचारबहुल भाषन्ते कैशक कवयः ॥ -भाषारागः शुद्धपत्रमसंभूता मापन्यासा मपोत्कटा पञ्चमांशग्रहन्यासा तारता तारमव्यमा । कैशिकी गीयते भाषां मन्द्रमध्यमकम्तिा || ---भाषाङ्गरागः या मे मतङ्गेन भाषा कैशिकिकोदिता । सैव भाषाङ्गमित्याह कालजिद्रागराजिवित् । डोलारूढा सुगौराङ्गी गीतगानरता सदा || कालजित् इति - कालसेनो ग्रन्थकार: । मिन्नषड्जस्य भाषाया ललिता तत्समुद्भवा । भाषाङ्गे कैशिकी ज्ञेया गातव्या प्रहरेऽग्रिमे । समस्वरारितारा च मन्द्रमानोत्सवे भवेत् ॥ सागरः भट्टमाधवः भट्टमाधवः रागः कैशिकी सगमस्तारैस्संपूर्णा शुद्धपत्रमात् । मध्यगनास्या बहुसण्यमपश्चमौ कैशिकी षड्जभूयिष्ठा रागाङ्गा पञ्चमोज्झिता। -जातिः अंशो निषादो यदि वैवतो वा न्यासस्तदा पञ्चम एव नान्यः । यदा निषादस्त्वथ धैवतोंशो न्यासौ च तावेव मतान्तरे तु । • निषाद्गान्धारकमध्यमाञ्च न्यासा भवन्तीत्यवधारणीयम् ॥ मोक्षदेवः मद