पृष्ठम्:भरतकोशः-१.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौशिक्यानि निनादर्भ पाडवतीयत्व सावतस्याव्ययभस्य लोपात् । अन्त्रर्पभोऽल्पो बहुलो निषादः सपञ्चमः संहतिरंगयोः स्यात् || सपझसे यदि षाडवत्वे जैवस्यात्र यतो न लोपः । अंशो गदा वैबतकस्तदा स्थान्नैवोडक्त्वं रिधयोरलोपात् || स्थात् षपितापुतंक एवं तालः त्रेधा किलैकत्रिचतुष्कलात्मा | यदा भवेदककलः स चित्रमार्गस्तथा माराधिकाच गीतिः ॥ भवेद्यदायें द्विकला तु गीतिः संवादिता वार्तिक एव मार्गः । चतुष्कलश्चेत्स तु दक्षिणः स्यान्मार्गस्तदानीं पृथुला च गीतिः।। स्यात् पञ्चसक किल नाटकस्य गाने प्रवाया विनियोजनं स्यात्। स्यान्मध्यमप्रामभवा तु गीतिः स्थान्मूना तत्र च हारिणाचा ।। रघुनाथ: · वैबया भिकाभ्यां योगात्सा कैशिकी जातिः । इति ॥ अंशाः पञ्चमगान्धाररिषभाख्यस्वरास्त्रयः । अपन्यासास्त्रयश्चैव षष्ठपञ्चमसप्तमाः ॥ गान्धार एको न्यासस्तु दुर्बलौ धैवतर्षभो । नित्यपूर्णतया नाव विद्येते षाडवौडवे ॥ कैशियां रिषभोsiशो विन्यास द्विश्रुती स्मृतौ । रिषभो वैवतश्चैव हेयावस्यां यथाक्रमम् || पनमोऽपि भवेन्न्यासो निषादेंशेऽथ धैवते । ऋषभः स्यादपन्यासः कैश्चिदुक्तोंशवत्तथा ' पञ्चमो बलवानस्यां स्यान्निषादस्तथैव च || कैशिक्यङ्गानि नर्म च नर्मकुंजो नर्मस्फोटोऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा होते समाख्याताः ।। नान्यः कोकिल: तानः षड्जप्रासे नारदीयतानः । सगमपनि. दत्तिलः भरतः कैशिक्याश्चत्वार्यङ्गानि । नर्माख्यं नर्मोपपदानि च । तत्र नर्मणः शृङ्गारस्थापकत्वं | हासप्रधानता च तदेति सामान्य- लक्षणम् । नान्यः --वर्णालङ्कारः (१) सरिग, सरिगम, (२) रिगम, रिगमप, (३) गमप, रामपध, (४) मपध, मपधनि, (५) पधनि, पधनिस, प्रतापसिंहः कोकिल:- स्वरजाति: स्वस्त्रिचत्वारिंशद्धिः सानुतस्तु कोकिलः | सानुसारैः | तारानुवाराभ्यात् । द्वयधिकेति यावत् । ---मेलरागः कल्याणमेलसंभूतो रहा: कोकिलसंज्ञकः । सर्वदा मनिहीनः स्थानान्धाराधिकमूर्छनः || सायं गेयः । पञ्चमः कोकिलपर्यायशब्दै रुच्यते । कोकिलपञ्चमः– मेलराग: ( झल्वरालीमेलजन्य: ) (आ) सरिग प ध नि स. (अव) सनि ध प म गरिस. ---मेलकर्ता ( रागः ) सरि० ग० म००५०व०निस. कोकिलरवः– मेलरागः ( कोकिलप्रियमेलजन्यः ) ( अ ) सरिगमपध स. (अव) सनि ध प म गरिस. कोकिलप्रियः– देशीताल: क्रमेण गलपाः प्रोक्तास्तालेऽस्मिन् कोकिलप्रिये 515 वेषः ( आ ) समग प ध नि स. ( अब ) सनिधम गरिस. कोल झापल्य | कोकिलवराली–मेलरागः ( हरिकाम्भोजीमेलजन्य: ) (आ) सरिम पधस. ( अब ) सनिधमपम गरिगस कोकिलारणितः– देशीताल: कोकिलारणिते विन्दुयुग्मात्संकीर्णलो भवेत् अहोबिल: कोणः कोकिलवर्धनी - मेलरागः ( मायामालखगौलमेलजन्यः ) कोण: कुणप इत्यपि । • बीणादिवादना दण्ड: प्रवीणरुपवयेते || मझ ००l मज मझ लक्ष्मणः कुम्भ