पृष्ठम्:भरतकोशः-१.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोलाहला कोलाहला— रागः ( षाडव: ) षड्जन्य सग्रहा कोलाहला टक्ककुलोद्भवा । मध्यमांशा पहीना च कलहे गमकोत्कटा || कोलाहला, कोलाहल इति रूपद्वयं दृश्यते । नारायणः दृश्यते नैव कुत्रापि रागाणां लिङ्गनिर्णय इति वचनादुमय सम्मतमिति ज्ञेयम् ।। -- रामः चलन्मध्यमरावा च षाडवा गमकान्विता । पञ्चमेन परित्यक्ता सा हि कोलाहला मता ॥ नान्यः सरिगमध निभिर्मधुरैर्विचित्रितामध्यमोचला सहिता । कोलाहला तु षाडवगमकयुता पचमेन संयक्ता | कश्यपः मध्यमांशा च तन्न्यासा पञ्चमर्षभवर्जिता । नाम्ना कोलाहला ह्येषा कथिता सोमभूभुजा ॥ कोल्हास:- मेलरागः मोज्झितः कोल्हासः स्याद्गान्धारादिकमूर्च्छनः । अवरोहे घबर्जः स्यात् षाडवः परिकीर्तितः ॥ प्रातयः || अयमपि भूपालीमेलजन्य: स्या अंशम्यासपदस्थितर्ष भसुखोपन्यस्त, वारसप्तम एव मन्द्रभवने यत्र स्वरः पञ्चमः । मूर्छा यत्न सदा कलोपनतिका. .तत मध्यमायुत इह स्यात्कोल्लासः पुनः ॥ अंन्यासर्षभस्तारः सप्तमो मन्द्रमध्यमः | अपन्यासस्तु गान्धारः कथितः कोल्हासकः || सोमेश्वरः कोषावती – श्रुतिः मन्द्रमध्यमतृतीया श्रुतिः । अहोबिल: कोशः—-श्रव्यकाव्यम् कोहा इव यस्सुभाषितरत्नसमूहात्मकस्समुद्धियते । महतः काव्याम्भोधेः स कोश इव सप्तशतिकादि || नान्यः भोज: १५३ मण्डली कोसल:--मेलरागः ( कोसलप्रियामेलजन्यः ) (आ) सरिसपधसं. (अव) सनि ध प म गरिस. कोसल प्रिया-मेलकर्ता ( रागः ) सरिग० मषध • निस. कोसला-- रागः ऋषभांशमहयुक्ता निन्यासा दीर्घमन्द्रषड्जा च | धपहीना च विशाला मूर्छा कल्याणकस्तानः ॥ वीररौद्रातरसे रुद्रेन्द्रह्मदैवता । सर्वदा गीतिकुशलैः कोसला परिकीर्तिता || ऋषभांशमहन्यासा सनिषादा धवर्जिता । दीर्घमन्द्रा च षड्जे तु कोसला सर्वदा स्मृता || । दृश्यते । कोहलरहस्यम् अयं ग्रन्थः कोहलकृत इति दृश्यते। काहलमतस्यानुवादस्यात् कोहलीयम् अयं प्रन्थः लटित एव कचित्कचिल्लभ्यते । कौचटम् कोहलः अयं नाटथशास्त्रकर्ता | भरतेनैव स्वशास्त्रे उतरतन्त्रे को- हलः कथयिष्यतीत्युक्तम् । तस्मादयं मुनेः साक्षाच्छिष्य इत्यु- कम् | कोहलीयमन्थस्य भागा एवं त्रुटिताः कचित्कचिह्श्यन्ते । अनेनोपरूपकाणि विंशतिरुक्कानि । न तु तेषां लक्षणानीति वेमभूपेनोक्तम् ॥ कोहलकृत इति ज्ञायते । भज कोहलमतम् कfreegग्रन्थः पुष्पाञ्जलिलक्षणप्रतिपादकोऽनेन नाम्ना कौचटम्-देशीनृत्तम् एकवारं मुखेहस्तद्वयेऽपि स्याद्द्विारकम् । गणेशशब्दसञ्चारः तथैवाङ्गान्तरे भवेत् । कौचटं तद्भवेत्तद्वदन्यान्यपि च कल्पयेत् || मन नान्यः मतः