पृष्ठम्:भरतकोशः-१.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौण्डपायनः कौण्डपायन: तानः कुण्डपायनशब्दे द्रष्टव्यम्। कौटम् पुष्पाञ्जलिभाग: पाटाक्षरैरेकताले यत्स्यात्पादचतुष्टये | सकतमिति विज्ञेयं तदम्बे कूटमानकम् || कौन्तली-- रागः स्युर्वराटचा उपाङ्गानि सन्यासांहानि षट् । समन्द्रा कौन्तली तत्र...... ..निगपधारतौ ।। उपाना कौन्तली या ग्रहांशन्यास षड्जभृत् । कौमारी–मेलागः गौरीमेलसमुद्भूता धैयतोमाइशोमिता । धन्यासांशापि कौमारी प्रायशः कम्पितस्वरा || प्रथसप्रहरोत्तरगेया | ---श्रुतिः तारषड्जस्य द्वितीया श्रुतिः । कौमुदी—प्राकृते मात्रावृत्तम् मात्रिक छौ ललगा:। ५+५+ ललग। प्रचारः --~-संगीतशृङ्गाराङ्गम् आश्विनपौर्णमासीविलासः । कौमोद:- मेचकल्याणीमेलजन्य ) (आ) सरिगमनिस. (अव) सनिमगरिस. नन्दी हम्मीरः मद अहोबिलः पार्श्वः विरहांकः | भोजः मझ कौर्पूरी क चतुर्विलासेषथ कूर्परं यान्यस्यैकमन्येषु च तेषु चान्यम् । पश्चात्प्रदेशेन मुखाग्रतोऽङ्गीकृत्वेति गृह्णात्युत पात्रमाभ्याम् || साम्भस्तु तम्मूर्ध्नि ददाति चक्राण्युद्भ्रामयन्त्येव च हस्तपादैः। यताद्द्भुतात्यद्भुतकारिणी सां राज्ञा प्रदिष्ट भुवि कौर्परीयम् ॥ नागमः -देशीलास्याङ्गम् तालारम्भेऽवसाने च कौशलं सन्धिनैपुणम् । पचमांशा सुसंपूर्णा तारगान्धारशोभिता । षड्जमन्द्रा मध्यर्षभा कौशिकीनामतो हि सा || कौशिकलता-मेलराग: ( खरहरप्रियामेलजन्य: ) (आ) सगमध मध पनि धनिस. (अव) सनिधमग सरिस. क्रमः- गर्भसन्ध्यङ्गम् भविष्यतत्वोपलब्धिः क्रमः । भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः । क्रमस्संचिन्त्यमानातिज्ञानं भावस्य वा यथा । अमृतानन्द्री क्रमो भावस्य निर्णयः । आवस्य परामिप्रायस्य अथवा भाव्य- मानस्यार्थस्य ऊप्रतिभाविवशान्निर्णयः । यथावस्थितरूपनि स्वयः क्रमः । यथा - - देवीचन्द्रगुप्ते ध्रुवदेवीं दृष्टा सा 'राज्जाकोप- | निषादमीत्यरतिभिः क्षेत्रीकृता ताम्यती 'ति प्रवदेव्यभित्राय चन्द्रगुप्तेन निश्चयः । -~-वर्णालङ्कारः ( सञ्चारी ) आद्यस्वरायास्तिस्रस्युः कला द्वित्रिचतुवराः | द्वितीयाद्याः पराश्चैव यत्वायं क्रमसंज्ञितः || देवण: सागरनन्दी -- सरि सरिगा सरिगमा रिगरिगमा रिगमपा गम गमपा गमपधा सप सपधा सपधनी मोक्षदेवः -गर्भसन्ध्यङ्गम् मनसाऽचिन्त्यमानस्य प्राप्तिरेव मो मतः भावतत्वोपलब्धिस्तु क्रम इत्यभिधीयते । भरतः भावस्य भाव्यमानस्य वस्तुनो भावनातिशये सति उहं प्रति- भावनादिबलात् स्यात् या परमार्थोपलब्धिः स क्रमः । बुद्धिि तत्र न क्रमते न प्रतिहन्यते । यथा - रत्नावल्यां हियेत्यादि- को राज्ञः । अभिनव सर्वेश्वरः