पृष्ठम्:भरतकोशः-१.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रियाङ्गाः अथ देशीकिया: ध्रुवका सर्पिणी कृष्या पद्मिनी च विसर्जिता। विक्षिता च पताका च मात्रा स्यात्पतिताष्टमी || पता: क्रमादक्षिणमार्गेऽष्टौ मात्रिका: । सशब्दा ध्रुवका ज्ञेया सर्पिणी वामगामिनी । कृप्या दक्षिणतः पातः पद्मिनी स्यादधोगता || किसर्जिता बहिर्याता विक्षिप्ता कुञ्चितात्मिका । पताका चोर्ध्वगमना पतिता करपातना || पताकाकारहस्तस्य चाड़लीनां तलस्य च । घातब्देन युक्ता या ध्रुषका सैव कथ्यते || अष्टासु क्रियासु पताकहस्ती योज्यते । ध्रुवके एका मालिका । चिलमार्गे ध्रुवका पतिता च क्रिया खार्तिके तु ध्रुखका सर्पिणी पताका पतिता च । दक्षिणमार्गेष्टौ च किया: । अवकादयः क्रिया: देशीमार्ग एव वर्तन्ते । क्रियाङ्गरागः क्रियाङ्गानि च कथ्यन्ते दीपका दिक्रियायुजैः । श्रोदृचित्तोत्साहकरगुणयोगाश्च कोविदैः ॥ क्रियाङ्गाः कर्णोत्साह सशोकादि अबला या क्रिया ततः | जायन्ते च ततो नाम क्रियाङ्गास्ते न कारणात् || क्रियापर: – गायकभेद: यथाशास्त्र प्रयोगेण मार्ग देशीयमेव च । यो गायति विना दोषैः कथ्यते सः क्रियापरः ॥ क्रियापरिभाषा आ- आवापः शशम्या. नि - निष्काम : ता - वाल: प्र - प्रवेश: वि - विक्षेपः - सं-सन्निपातः क्रियाभरणम् --मेलरागः (मेचकल्याणीमेलजन्यः ) (आ) सरिगसंपनि धस. ( अब ) सनिधमग रिस. क्रियामेदनम्नर्म क्रियया भेदनं भर्तुः क्रियाभेदनमुच्यते । कुम्भः तुलन: सोमेश्वरः मजः १५६ | 1 । क्रियाविरामः-मेलरागः ( सूर्यकान्त मेलजन्य: ) (आ) सरि गरि म प ध निस. ( अब ) सनिधपमधम गरिस क्रियाशुद्धम् – नर्म नेत्रवक्तूभ्रुवां चेष्टाविशेषैर्लोकहासकृत् । यत्तदस्मद्विघैस्सर्वैः क्रियाशुद्धं निगद्यते । क्रीडनक:– प्राकृते मात्रावृत्तम् चतुर्मात्रिकास्त्रयः, रो वा नगौ वा, लः यः क्रीडातालः– देशीताल: क्रीडाताले समाख्यातौ विरामान्ती द्रुतावुभौ ऽऽ क्रीडापर्व त विहारः – संगीतशृङ्गाराङ्गम् संभोगविशेषार्थमाक्रीडशैलसेवा । क्रीडामतिः– मेलरागः ( शुभषन्तुवरालीमेलजन्य: ) (आ) सरिगमपधनिस. (अव) सधप गरिस. बाल्य एव कुमारीणां यौवनोपरिखेलनम् । शृङ्गारशास्त्रतत्त्वज्ञैः क्रीडितं तदुदाहृतम् ॥ क्रुद्धा-दृष्टि: स्थितोवृत्तपुटा रूक्षा संस्तब्धोत्ततारका । कुटिला भ्रकुदृष्टिः क्रुद्धा क्रोघेऽभिधीयते ॥ क्रोधः सर्वेश्वरः क्रोधः– सन्ध्यन्तरम् क्रोधस्तु चेतसो दीप्तिरपराधादिदर्शनात् । वेमः | क्रीडितम्–शृङ्गारचेष्टा बाल्यकौमारभवनसाधारणो विहारविशेषः क्रीडितम् । यथा 'मन्दाकिनी सैकतवेदिकामि: (कुमा. १-२९) | क्रीडितमेव प्रिय- तमविषय केलिः | भोजः भोजः मज कुम्भः सोमेश्वरः सिंगः क्रेधः कोपः । यथा- देण्यां प्रथमेऽके 'शैलूषापसद' इति भीम- वाक्यम् | सागरः