पृष्ठम्:भरतकोशः-१.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षान्तिः, विशेषयुक्तं बचन विशेयं तद्विशेषणम् || सिद्धानिति लोकप्रसिद्धान्प्रधानभूतान् अशक्यापनयान् त्यक्त्वा अनादृत्य क्रोधाद्यद्वचनविशेषेण युक्तं तद्विशेषणम् ॥ अभिनवः प्रतिक्रियासमर्थस्य पात्रौचित्यवशेन यः | अपकारेऽप्युपशमः सा क्षमेति प्रकीर्तिता ॥ मथोत्तरचरिते - 'ईदृशो मां भती' त्यादि लवस्य वाक्यम् मोज: शान्तिः– श्रुतिः मध्यमस्य तृतीया श्रुतिः | श्रामम् - उदरम् तनुक्षामं स्मृतं हास्यजृम्भानिश्वासरोदने । क्षामः- कपोल: गण्डाववनती क्षामौ तौ ज्ञेयौ दुःखलज्जयोः । शितिः श्रुतिः पश्चमस्य प्रथम श्रुतिः पादविशेषणात्क्षिप्तं व्यायामोद्धुतनृत्तयोः । क्षिप्तमित्यूरुकर्म । क्षिप्ताभवहिः क्षेपा व्यायामे स्याच ताण्डवे

--मेलरागः ( मेचकल्याणीमेलजन्य: )

(आ) सरिगमपधस. (अव) सनि ध प म गरिस. क्षुद्रकथा-श्रव्यकाव्यम् क्षुद्रकथा मन्थली येह महाराष्ट्रभाषया भवति । गोरोचनेन कार्या सानङ्गवतीव वा कविभिः ॥ ज्यायनः विप्रदासः ज्यायनः १५८ भोज: महाराष्ट्रभाषा । शुद्धप्राकृतभाषा | गोरोचनः प्राकृतभाषा- कविः ॥ 1 मञ्ज 1 क्षुद्रघण्टा-ताल: क्षुद्रघण्टा कांस्यमयी पुटद्वितयसंयुता । अन्तर्गोयुता पृष्ठे सरन्ध्रकशिखान्विता ॥ सैव घर्धरिकेत्युक्ता प्रसिद्धा मञ्जुलखना | ता रज्जुगुम्भिता पादे कार्या: पेरणनर्तने || कुशानुनिर्दग्ध विशुद्ध कांस्यसंभूतरा नत्पुटयुग्मकम्राः | कनिष्ठिका पर्व समीकृतार्धप्रमाण देहास्सधनात्समात्र । फर्कन्धुकाबीजसमानपिण्डाः ऋक्ष्णा मनोज्ञा: परिवर्तुला मण्डूकवक्ताकृतिषक्तदेशा गर्भे दधानाः किल लोहगोळाम् । शिखासु रन्ध्रद्वितयोपनीतबन्धार्थरज्जूपचितोर्धदेशा | स्थुः क्षुद्रघण्ठाः किल घर्घराह्वास्तास्ताः पुनर्वर्धरिकामिधानाः || क्षेत्रराजः अयं संगीतमन्थकारः । चालकलक्षणे कल्लिनाथेन वर्णालङ्कार- लक्षणे कुम्भकर्णेन च स्मृतः, नान्यादिभिरपि । क्षोभः अयमभिनवगुप्तनान्यदेवयोः प्रचीन इति ताभ्यामुदा- हृतत्वात् ज्ञायते । देवणभट्टोऽपीमं स्मरति । क्षेत्रराजीयप्रन्थो नाधापि लब्धः। प्रायोऽयमष्टमशतके स्यात् । क्षेत्राश्चितम् उद्कृतिकरणम् उत्कटस्थानके स्थित्वा विधायाचितमाशु च । पुनरप्युत्कटे तिष्ठेत्क्षेत्राश्चितमुशन्ति तत् ॥ क्षेपः- आविद्धधातुः क्षेपो लघुगुरुभ्यां स्यात् । लगुरुभ्यां भवेत्क्षेपो गलघुभ्यामितीतरे । द्वाभ्यामय लघुभ्यां स्यादयमित्यपरे जगुः ॥ क्षोभः– लक्षणम् - शाईः कुम्भः पर दोपैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते। अष्टोऽन्योऽपि वा कश्चित् स तु क्षोभ इतिः स्मृतः ।। भरतः यथा रत्नावस्था - सागरिकैवेति मत्वा वासवदत्तामुपला- लयतो राशः सा स्वावकुण्डनमपनीय वैलक्ष्यमुत्पादितवती । अन्ये तु आत्मन्यभूततद्भावभावनम् इति । परे तु 'अन्यगते हेतावन्यस्मिन् कार्यकल्पनम् ' इति च ॥ -नाटघालङ्कारः 'निष्टदर्शनात्तारतम्यम् । यथा - रत्नावल्या उत्क्षिप्यतामयं पाश' इति राजवाक्यम् | सागरः