पृष्ठम्:भरतकोशः-१.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवादल द्वितीया श्रुतिः | पुलिन्दी रागध्यानम् गुकापुजोल्लसद्भूषफल्लवाद्यकृताम्बरा । कण्डालवीणां दधती पुलिन्दीन्दीवरसुतिः ॥ इसमौडवा | सर्वकाले गेया। खगेश्वरः ---देशीताल: गौच । खज्जक:--प्राकृते मात्रावृत्तम् विषम: -- चतुर्मात्र एकः रः खचरः -- देशीताल: विराम मिश्ररूप: खचरे रे।।।।।। - चतुर्भात्र एकः द्वौ लघूर: खजरीटगतिः– गतिः समपाद समारभ्य यागतिद्रुतमानतः । खञ्जरीटलगत्येव खञ्जरीटगतिर्मता || खज्जिका:- गतिः खञ्जिका गतिरेव स्यात्वअवगमनं तथा । खटकामुख:- हस्तः अनामिका कनीयस्याक्षिप्ते कुटिलीकृते । विरले चेत्कपित्थस्य तदा स्यात्खटकामुखः ।। उत्तानस्तुरगादेस्स्याद्वल्गा| चामरधारण कुसुमापचये मुक्तस्रग्दामधरणे तथा । संगीतसरणिः शरमन्थाकर्षणे च संमुखे दर्पणमहे । 1 कस्तूरिकादिवस्तूनां पेषणेऽधस्तलो करो। ताम्बूलवीटिकावृन्तछेदनादौ च स स्मृतः ॥ लक्ष्मणः खटकामुखवतना सव्यापसव्यतो नाभिदेशे या खटकास्ययोः ।. भ्रान्तिरामणिबन्धं सा खटकामुखवर्तन ॥ बिरहाङ्क: देवेन्द्रः देवणः | शाः १५९ अशोक: खटकावधमानः--हस्तः परस्परस्यामिसुख हो इस्ती म्हटकामुखौं । मणिबन्धस्वस्तिक वा खटकावर्धमान्तकः ॥ प्रणामकरणे पुष्पग्रथनं सत्यभाषणे । सूर्योदयादावृत्तानः स्यादयं प्रथमे मते । ताम्बूलमहणे यूनोस्तिगाननः || नेपथ्यरचनायां च पुष्पायां प्रथनेऽपि च । खटकावधमानकः -- हस्तः खटकामुखयोः पाप्योः स्वस्तिके मणिबन्धते । अन्योन्याभिमुखत्वे वा खटकावर्धमानकः ॥ ताम्बूलग्रहणादौ स्यात्कामिना प्रथसे भते । पुष्पाणां ग्रथने सत्यभाषणादौ मतान्तरे || खट्टाहस्तः चतुरे चतुरं न्यस्य तर्जन्यक्रुटमोक्षतः । खट्टाहस्तः पुरोभागे खट्टादिषु नियुज्यते ॥ खडहडकम् --- मात्रावृत्तम् भ्रमरावली गाथा च । खड्गकलास:- प्रथम: वामे करं कटौ न्यस्य परं खड्गकृतं करम् । कृत्वा स कम्पं चेदर्धचन्द्रमारते तदादिगः ॥ -द्वितीयः कृत्वा कपोतमूर्ध्वं चेदधोनुष्टिं करं ततः । यत्र तिर्यक्पताकाख्यं करं कुर्यात्तदामिथा। द्वितीया खमपूर्वस्य कलासस्य निरूपितः ।। -तृतीयः विवाय त्रिपताको द्वौ यस्य यश्चरणः पुनः घातयमिव तत्रैतं योजयेत्सतृतीयकः ॥ चतुर्थः म्वस्तिकं कर्कर्ट चैव मुष्टिकं च पताककम् । चतुरः क्रमतः कुर्यात्करान्यत्र तु नर्तकी ॥ धृतौ मोठे तदाघाते पाते स स्याचतुर्थक: खड्गकलासः वित्रदासः सोमेश्वर: शाङ्गे: विनायकः विरहाङ्कः अशोकः