पृष्ठम्:भरतकोशः-१.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खड्गनारायणः घातस्तन्न चतुर्धा स्यादूर्ध्वाधः पार्श्वयोर्द्वयोः। खड्गपूर्वकलासस्य भेदा एते चतुर्विधाः ||


खड्गकलासः

चकितेव निरीक्षन्ती पश्चाद्रामेसरं मुहुः । प्रचारं धृतखड्गे च तन्वती विविधं द्रुतम् ॥ प्लुतमानादसंबाधं विदधाति करानपि । तत्रार्धचन्द्रप्रभृतीन् स खड्गाद्यः कलासकः ॥ खड्गनारायणः – देशीतालः दद्वयाज्जगणो वक्रः खड्गनारायणो मतः । 001515 खड्गवर्तना कुञ्चितो मुष्टिरेकोऽन्योऽश्चितस्यात्खटकामुखः । इसौ कीर्तिधरः माह खङ्गवर्तनिकाख्यया ॥ खण्ड: स्त्रिभिस्स्यात् करणैर्यायामो मध्यमत्स खण्डकः- वाद्यप्रबन्धः खण्ड: स्यात्खण्डमध्येsपि खण्डशो वादने सति । वाद्यखण्डस्य मध्येऽपि खण्डशो यत्र वादनम् । स खण्डक इति प्रोक्तो बाघलक्षणवेदिभिः ॥ खण्डकङ्कालः -- देशीताल: द्रुतौ हौ छौ गुरू खण्डे ० ० ऽ ऽ अशोकः सोमराज. ज्ञातव्यं खण्डकङ्काले द्रुतद्वन्द्वं गुरुद्वयम् ००ऽऽ खण्डकथा-श्रव्यकाव्यम् ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती || वेमः सुधा खण्डकङ्कालताले स्याद् द्रुतद्वन्द्वं गुरुद्वयम् ००ऽऽ खण्डकतरी—ौडक्किकहस्तपाठः बिरलाङ्गुलिघातेन दक्षिणेन करस्य तु । १६० बेमः । अङ्गुष्टघातैरपि च वामहस्तेन पीडनात् । खण्डकर्तरिकासंज्ञो हस्तपाद: प्रकीर्तितः ।। विरलाङ्गुलिना घातादक्षिणेन करेण च । चामेनाङ्गुष्ठघातैश्च पीडनात्खण्डकर्तरी । दां कुखुरां कुखुद कुकुग धोण्ढ दें झें दों गिधों टे। खण्डचालिः --- बाद्यप्रबन्धः अस्य नामान्तरमोता ॥ लण्डच्छेदः - वाद्यप्रबन्धः खण्डच्छेदो भवेत्खण्डच्छेदसंज्ञः प्रबन्धयोः । मेलनाथवा छेदैः व्यक्तैरुक्तः परैः स्मृतः ॥ खण्डछेदो भवेत्क्लृप्तः यत्या स्रोतोवहाख्यया खण्डछेदसमायोगात्खण्डछेदप्रबन्धयोः । छेदैर्व्यक्तैरसमायुक्तं खण्डछेदं परे जगुः ॥ खण्डडिण्डिमः- देशीतालः दलौ दलौ दलौ दलौ नलप्लुतप्लुताः । गुरुप्लुतौ गुरुप्लुतौ गुरुध खण्डडिण्डिमे । ३ मात्राः ॥ खण्डधारा-~~-भक्ताल: तद्वय बिरामान्तं ततो लघुचतुष्टयम् । द्विधैव परिसंस्थाप्या खण्डधारा भवेवदा || बळ।।।।।।।। खण्डनम् दन्तः मुहुर्दशनसंश्लेषविश्लेषः खण्डनं मतम् । संलापेऽध्ययने तत्स्याजपभक्षणयोरपि ॥ छेदनात्खण्डनाः प्रोक्ता दन्ता योज्या विशारदैः । वीटिकाछेदने चैव मध्ये चार्द्रकभक्षणे ॥ असकृत्खण्डनं दन्तसंपेटो जपभक्षयोः । संलापेऽध्ययने चैतद्विजानन्ति विचक्षणाः ॥ खण्डनद् वेमः शार्ङ्ग देवः सोमराजः तालप्रस्तारः नान्यः अशोकः सोमेश्वरः ज्यायनः