पृष्ठम्:भरतकोशः-१.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्भावती खम्भावती -- मेलराग: खम्भावती पहीना स्यात् कोमलीकृतधैवता । गान्धारमूर्च्छनायुक्ता रिणात्यक्तावरोहिका || तृतीयप्रहरोत्तरगेथा। धैवतांशग्रहन्यासा षाडवा व्यक्तपञ्चमा । खम्भावती च विज्ञेया मूर्छना पौरवी मता ॥ खम्भावती बुधैः प्रोता न्यासांशप्रहधैवता । आन्दोलिता मनिभ्यां च पञ्चमेन विवर्जिता || स्वम्भावुत्थी - रागः ( खम्भावती ) खम्भावुत्थी लक्ष्यतेऽथककुभोद्भवा । धैवतांशन्यासवती पञ्चमेन विवर्जिता । मध्यमे च निषादे च सेयमान्दोलिता भवेत् । खरराजितम्–मेलरागः (नटभैरवीमेलजन्यः ) (आ) सरिम पनि स (अव) सनिथप मपधप गरिस, खरलिः– मृदङ्गस्य पुटे लेपविशेषः विभूतिगैरिकं भक्त कन्दुकेन च संयुतम् । यद्वा चिपिटकं यं जीवनीसह मिश्रितम् । सर्वमेकत्र संपिष्टं लेपः खरलिरुच्यते ||

लेपस्तु दक्षिणपुढे देयः, बामे च पूरिका यदुक्तम् - वामे च पूरिकां दत्त्वा लेपं दद्याच्च दक्षिणे । इति जीवनी - हरीतकी । खरशीला-स्त्री स्थूलजिह्वोष्ठदशना रूक्षत्वकटुभाषिणी । रतियुद्धप्रिया धृष्टा नखदन्तक्षतप्रिया || महोबिल:) दामोदरः मोक्षः हरि । मझ नारायणः १६२ सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी । सरोगा बह्नपत्या च खरसत्त्वा प्रकीर्तिता || भरतः खरहरप्रिया-मेलकर्ता स० रिग० म०५० घनि० स खजूरकम् स्त्रीणां बाहुभूषणम् | खलकः– वाद्यप्रबन्धः इस्तेन वितताङ्गुष्ठविरलाङ्गुलिना क्रमात् । पताकेन इतैर्जातैः पाटैः स्यात्खलकाभिधः ॥ -हस्तपाटः प्रसारिताङ्गष्टकस्य शुकतुण्डस्य तु क्रमात् । विरलामिश्चाङ्गुलीमिर्जायते खलको यथा ।। दगिगिड दुगिगिडों शुक्रतुण्डः । अभिनयहस्तः । --वाद्यप्रबन्धः विरलाङ्गुलिसङ्गेन वितताङ्गुष्टकेन च । पताकाख्येन हस्तेन रचितैः पाटसञ्चयैः । खलकाख्यः प्रबन्धस्तु कथितो वाद्यवेदिभिः ॥ खल्चम् – उदरम् ( खल्लमिति च ) निम्नं स्यादुदरं खल्लं क्षुधार्ते श्रमकर्शिते आतुरे भृङ्गरीट्यादिजठराकारधारणे || नत खल्वं मतं श्रान्ते क्षुधि रोगे तपस्वपि । खल्लं स्यात्प्रेत भेतालचण्डिकामिनयेषु च । खशित – वादनम् (वामहस्त व्यापारः) मुहुः सारणया तन्त्रीघर्षण खशितो मतः । खत्रिका – रागः मग्रन्याससंयुक्ता सांझा तारेण वर्जिता । समस्वरा रिपत्यक्ता समन्द्रा खसिका भवेत् । गान्धारादिर्यतस्तस्मात् संकीर्णे करुणे रसे | खसिका भज शार्द्ध: वेमः विप्रदासः ज्यायनः सोमेश्वरः शाक्ष: जगदेक: