पृष्ठम्:भरतकोशः-१.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खसितः खसितः——वीणायां वामहस्तव्यापार. श्वसित इति केषुचिद्ग्रन्थेषु पाठः । मुहुः प्रघर्षणे तन्त्र्याः खसितः कत्रिकाकृते । खानिः वंशे गर्भस्थरन्ध्रम् | खानिप्रमाणम् खानिरन्ध्र फूत्काररन्ध्रम् | स्वरभङ्गभयादव खानिरन्ध्रो यथाविधि | कर्तव्यो मानहीनत्वे मिलितो न खरान्तरैः ।। यतः कनीयसीमध्यपर्वभूलेन सम्मिता 1 खानिः स्यात्सर्ववंशेषु राजराजस्य सम्मता || खुत्ता--पादपाट: चरणाप्रेण धरणीधातः खुत्तेति कथ्यते । खुराबात:-- देशीताल: खुराघातचतुर्वृतः । विरामान्तो भवेत् ० ० ० ४ खेचराङ्गी–मेलरागः ( मायामालवगौलमेलजन्यः) (आ) सरिमग म घनिस. (अव) सधनिपम मरिस. - मात्रावृत्तम् र जग.. खेदः—अवमर्शसन्ध्यङ्गम् मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः । मानसः कायी यश्चेत्युभयोऽपि यावत् | आद्यो यथा - खेलन:---.देशीताल: खेलनाख्ये द्रुतौ लघुः ००। वैमः लक्ष्मणः मझ भरतः रत्नावल्यां - तस्याः समुद्रपतनादिवृत्तान्तादेवी विलापपर्यन्तं मानसः खेदः । शारीरस्तु विक्रमोर्वश्यां 'अहो श्रान्तोऽस्मी' ति वाक्ये पुरूरवसः खेदः । अभिनवः लक्ष्मणः 1 खोज:

-वाद्यप्रबन्धः

उपर्युपरि पाटैस्तु क्रियते यञ्च लाधवम् । खोजो नाम स विज्ञेयो निविङः पाटवर्णकैः ॥ खोज्ज इति भाषायाम् । स्निग्धं समं धनं लिष्टं पाटवर्णै: प्रकल्पितम् । यद्वार्थ वांद्यते तद्लधिवात्करयोर्द्वयोः । स खोज इति विख्यातो वाद्यविद्याविशारदैः ॥ समाविष्टघनश्लक्ष्णपाटवर्णविनिर्मितः । हस्तलाघवसंपन्नः खोजः सञ्जल्तिो बुधैः ख्याता – श्रुतिः मध्यमस्य तृतीया श्रुतिः । मण्डलिमते तारमध्यमस्यैव । गः ताले छन्दसि च गुरुः | -स्वरः ग- गान्धारस्वरः । गावतरणम् गङ्गातरङ्गः– देशीताल: गङ्गातरङ्गे प्रत्येकमष्टौ पञ्चत्रिबिन्दवः । लध्वन्ताः स्युस्ततोऽन्ते लौ..... It ०००००००००००००/200/11 गङ्गातरङ्गिणी ---मेलरागः ( गायभूषणी मेलजन्यः ) (आ) सरिगमपनि ध नि स. • (अव) सनि ध प मधम गरिस. गङ्गारामः सङ्गीतरत्नाकरस्य हिन्दीभाषायां व्याख्याता | | रेवादेशराजस्य विश्वनाथस्य आस्थानकविः। गङ्गावतरणम्-करणम् अति पादमत्यर्थमुत्क्षिप्योर्ध्वतलं ततः । तस्योपरिक कार्यो त्रिपताकावधस्तलो ।। शिरश्च क्रमशो यस पदार्थमवरोपयेत् । गङ्गावतरणं विष्णोः पादाङ्गावतारणे | सोमेश्वरः वेसः शाई: लक्ष्मणः ज्यायनः