पृष्ठम्:भरतकोशः-१.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गज: उदाहितं शिरः कार्य गङ्गावतरणं तदा । विष्णुपादादिगङ्गावतारे तद्विनियुज्यते ॥ अत्रान्ये चरणाक्षेपविक्षेपानुविधायिनौ । खिपताको करी प्रादुर्मस्तकं चापि तादृशम् ॥ निषादो गजपर्यायशव्दरुच्यते : -देशीताल: गजतालोऽब्धिलो मतः |||| ऋतुर्भिलघुभिर्गजः मध्यमानामिके कुर्यात् स गजाह्वयः । राजे नाटय विशेषेषु हस्तोऽयं विनियुज्यते ॥ गजक्रीडितम् --- करणम् कर्णान्तोपरि हस्तस्य पिताको यदाचितः । डोला पादा च चारी स्यादेवमङ्गान्तरे तदा । राजकीडितमाख्यातं गजो येनाभिनीयते ॥ गजक्रान्त:-तान: प - लोप:- षाडवः | गरिसनिधम. गजच्छायः -- तानः मध्यममामे रिधहीनौडुवः । पमगसनि. गजदन्तः- हस्तः सर्पशीषौं करो मभ्यं स्कन्धकूर्परयोर्मिथः । दधाते चेत्तदा प्रोक्तो गजदन्ताभिधः करः ।। पार्श्वभागे च संलग्न समाकुचितकूपेरौ । सर्पशीर्षकरी यन्त्र सभवेद्द्वजदन्तकः || अथवा यत्र चान्योन्यस्कन्धकूर्परमध्यमम् । दधाते सर्पशिरसौ मजदन्तो भवेदसौ || वेमः मदनः १६४ गौरीमतम् ज्यायनः अशोकः 1 सोमेश्वरः । स्कन्धस्थौ सर्पशीर्षा चेदितरेतरसम्मुखौ । भारस्योद्वहने स्तम्भग्रहणे च गतागते । अधः शैलशिलोत्पादे करः कार्यो विचक्षणः ॥ अशोकः प्रथमं निषधं तं च करबद्धो समेतयोः । विवाहस्थाननयने तथा शैलशिलादिनः । वृक्षादीनां चालने च कर्तव्यस्यागतागतः ॥ कटीक्षेलगतौ कुञ्चत्कूपरी सर्पशीर्षको । गजदन्त इति माह विप्रदासो विदां वरः । प्रथमं निषधं केचिद्रदन्तं प्रचक्षते ॥ यानावतरणे स्तीणां शिशूनां ग्रहणे तथा । शिलोत्पाढे च कर्तव्यः करोऽयं राजदन्तकः || स्कन्धकूर्परयोर्मध्यमन्योन्यस्य यदा करो दुधाते सर्पशिरसौ गजदन्तस्तदोदितः ॥ आञ्च कूर्परी स्कन्धदेशस्थौ सर्पशीर्षकौ | अन्योन्याभिमुखौ लक्ष्म गजदन्ते जगुः परे ॥ एष शैलशीलोत्पाटे गतागतयुतः करः । विवाहस्थाननयने स्याद्वधूवरयोरयम् । स्तम्भग्रहेऽतिभारे च श्रीसोढलसुतोदितः । गजर:- वाद्यप्रबन्धः कृत्वैकवारमुग्रहं नातिदीर्घो न चाल्पक: । वादकोद्घोषगम्भीरध्वनिमुञ्चतरं दधत् ॥ लिः खण्डोऽभ्यस्यते कूटैर्बद्धो वर्णसरेण वा । मुहुर्विधायोपशमं छण्डणो यत्र रज्यते ॥ गजरो सावुदृवणं स्यादस्यादौ पुनः पुनः । एकताल्यामुडवर्ण तस्यां निस्सारुकेऽथवा || भवेदुपशमोऽन्यत्र नास्य तालो नियम्यते । गजरावयवाः सर्वे वाद्यन्ते ते निरन्तराः ॥ शुद्धकूटादिभिर्बद्धः सुकुमाराक्षरान्वितः । अल्पकोमलता वाद्यो भवेन्मुहुस्ततः परम् ॥ कूटादिबद्धः खण्डः स्याच्छण्डणो यत्र रज्यते । गजराख्यो भवेदन्ये प्राहुरालपचालिकाम् || उद्माई सकुदुक्काऽथ नात्यल्प नातिविस्तृतम् । वादकारब्धगम्भीरोद्घोषसंवादितध्वनिम् || कूटैः पाटैश्च सम्बन्धबद्धवर्णसरेण वा । त्रिरभ्यस्येत्ततइचोपशमं मुहुः ॥ विधाय च्छण्डणो यत्र रज्यते गजरस्त्वसौ । तद्ज्ञैरुत्तृवणं कार्यमस्य चादौ पुनः पुनः ।। कुम्भः वित्रदासः सोमेश्वरः श्रीकण्डः