पृष्ठम्:भरतकोशः-१.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनभास्करः गमनभास्कर:-मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) ( आ ). सरिगमपधपनि स. (अव) सधपमगस. गमनललिता – मेलरागः (मायामालवगौलमेलजन्यः ) (आ) सरिसगमप घनिधस. (अव) सधम गरिस. गमनश्रम: --मेलकर्ता रागः सरिग००० मपध००नि० स. गम्भीरम् --- वीणावादने गुणः गम्भीरं जलदध्वानानुसाराद्वदितं बुधैः । म्भीरनाट:--मेलरागः ( चलनाटमेलजन्यः ) (आ) सगपनिस. (अव) सनिपभग स. गम्भीरमण्ठ:--ताल: गुरुः प्लुतो भवेद्यत्र गम्भीरो मण्ठकस्त्वयम् । 5$ गम्भीरमण्ठकः– देशीताल: गुरुः प्लुतो भवेद्यत्र गम्भीरो मण्ठको भवेत् । s$ गम्भीरा – श्रुतिः सन्द्रमतृतीया श्रुतिः | मझ अव्यक्तविकृतिर्दृष्टि: गम्भीरेति प्रकीर्तिता । गरलारी (रिः) –मेलरागः (मेचकल्याणीमेलजन्यः) (आ) सरिगम ध नि सं. (अव) सनिधपगरिस. मज मज मुख गम्भीरवसन्तः-मेलरागः ( रिनुमत्रोडीमेलजन्यः ) W ( आ ) समगम रिग म पनि धनि प ध नि स (अव) सधपमरिस. दामोदरः मण्डली शारदातनयः मञ्ज 1 गरिगद्यम् –मेलरागः ( षण्मुखमियामेलजन्यः ) (आ) निसगमपधनि. (अव) ध प मग रिस नि गरुडध्वनिः--मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) सरिग म प ध निस. (अव) सधपगरिस. गरुडपक्षका- पताको पिताको वा तिर्यगूर्वकृतौ करो । प्रागमौ च कटीक्षेत्रे स्थितौ न्यक्कृतकूपेरौ । हस्तौ गरुडपक्षौ तौ गरुडेशगणोदितौ ।। तिर्थक्प्रसारितौ हस्तौ त्रिपताकावधोमुखौ । सार्यपक्ष समाख्यातौ किञ्चित्कुचितकूपेरौ ॥ गरुडप्लतम्- करणम् ु वृश्चिकं चरणौ हस्तौ लताख्यौ रेचितः पुरः । वक्षस्समुन्नतं यब तदुक्तं गरुडप्लुतम् ॥ आहुरन्वर्थमेवास्य विनियोग विचक्षणाः । पताकौ मणिबन्धान्ते मुहुरश्चितकुश्चितौ । रक्षानुकूल्येन कथितौ भट्टतण्डुना ॥ गरुड श्रमरी तियेक्यसायैकपादं पश्चाज्जानु भुवि क्षिपेत् । सम्यक् प्रसार्थ बाहू द्वौ भ्रामयेगारुडी भवेत् ॥ गरुडवर्धनी - मेलरागः ( शुभपन्तुवरालीमेलजन्यः ) ( आ ) सरिगम निधमपधनिस. अष) सधप मरिस. ( (3 गरुडहस्तः तिर्यक् तलस्थितावर्धचन्द्रादङ्गुष्ठयोगतः । गरुडो गरुडार्थे च युज्यते भरतादिभिः ॥ गरुडहस्तः प्रकारान्तरे । पुरोभागे तूर्ध्वभागे हंसास्यौ संयुतौ यदि । पाइर्श्वभागे कुचितौ तु कूपेरौ गरुडार्थकः । पार्वभागे स्थितौ हस्तौ गरुडार्थे नियुज्यते ॥ सोमेश्वरः ज्यायनः नाट पदप मज विनायकः