पृष्ठम्:भरतकोशः-१.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गर्गेश्वरी गर्गेश्वरी --- मेलराग : ( मेचकल्याणीमेलजन्य: ) (आ) सरिपधनिस. ( अब ) सनिधमधमपगरिस. गर्भः...सन्धिः उद्भेदः कार्यबीजस्य प्राप्तिरप्राप्तिरेन वा । पुनश्चान्वेषणं यत्र स गर्भं इति संज्ञितः ! भरतः यत्र क्रियाफलस्योद्भेदे लाभनाशान्वेषणादयो जायन्ते स गर्भः । भोजः गर्भलीला–मेलरागः ( षडिधमार्गिणीमेलजन्य ) ( आ ) समगम पनि ध नि स 1 (अव) सनि ध प म गमगरिस. गर्भशार्दूल:--मेलरागः (कामवर्धिनीमेलजन्यः ) (आ) सरिगमनिस. ( अब ) सनिपधपम गरिस. गर्वः ---व्यभिचारिभावः – चित्राभिनयः ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि । इटलाभादिनान्येषामवज्ञा गर्व ईरितः ॥ अलपल्लव: पुरोभागे चलितो रूपदर्शने । किश्चित्सूची मश्रुभागे चला यौवनदर्शने || अधोमुखी पताको द्वौ चलितौ भाग्यदर्शने | वामदक्षिणपार्श्वे तु शिखरचलितो यदि । सत्कुलार्थे दर्शयन्ति तत्तद्भावानुसारतः । तिर्यग्बध्वा च चतुरं तस्मिन् हंसास्वचालनम् || मुखस्थाने तु हंसास्य : विद्याभावनिरूपणे । पाश्र्वभयोर्मुष्टिहस्तौ चलितों बलदर्शने || मञ विभावाः . ऐश्वर्यफुलरूपयौवनविद्याबलघनलाभादयो असूयावज्ञाघर्षणानुत्तरदानासंभाषणाङ्गावलोकन विभ्रमापइस- नवाक्पारुष्यगुरुव्यतिक्रमणाधिक्षेपवचनविछेदादयोऽनुभावाः । भरतः गर्वः सैव स्वविषया दूरीकुर्वाणा गुणिनः परान् । घाभिमाननैर्लज्यभावनी गर्व उच्यते ॥ सा - बहुमतिः । मझ विनायकः गर्वः --- नाट्यालङ्कारः वशारधवचनम् । यथा - योऽयं शस्त्रं निभर्तीति अश्वत्थामाङ्के वचनम् | सागर: गर्वभङ्गः– देशीताल: ताले स्यागमङ्गाख्ये विरामान्तं गर्हणम् – लक्षणम् यत्न सङ्कीर्तयन्दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताहोषान्वा गर्हणं नाम तद्भवेत् || गलबन्धम् --हस्तः पश्चात्कण्ठं समाश्लिष्य पाणिभ्यां द्विगुणाकृतिः | गलबन्धमिति प्रोक्तं बाह्यसन्धिरधोमुखम् || गवामयन:-तानः मध्यमप्रामे षड्जहींनषाडवः । भरतः गुणातिपाते दोषो यथा - नृपाः प्रभुत्वादित्यादि बीणा- वासवदत्ते विष्णुवातवाक्यम् | दोषा यत्र गुणीभवन्ति - पूर्वा- हेत्यादि लामकायन वचने तापसवत्सरजे । धपम गरि नि द्रुतशयम् गवाम्बोधिः --- मेलकर्ता रागः सरि ग म प ध नि . गहरा-श्रुतिः षड्जस्य चतुर्थी श्रुतिः । गाङ्गेयभूपणी–मेलकर्ता स०० रिगम०पध०० निसं. गाढवन्धः गाठबन्धः हस्तपाट: . वामो दक्षिणवत्त वेदक्षिणो वाममण्डले । यथा तूर्यस्य गविना गाढबन्धः प्रकीर्तितः ।। नागबन्ध इत्यपि नामास्य वदन्ति । लक्ष्मणः उमा मझ पल्कुरि किसोमः मअ सोमेश्वरः