पृष्ठम्:भरतकोशः-१.pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गान्धर्वोत्पत्तिः गान्धवोत्पत्तिः आन्धर्व नारदादिभ्यः प्रोक्तमादौ स्वयम्सुवा विधिवनारदेनाथ दृथिव्यामवधारितम् || गान्धारः नाभेरसमुद्रतो वायुः गर्ल श्रोत्रं च चालयन् । सव्वं येन निर्यात गान्धारस्तेन कथ्यते ॥ नाभेः समुद्रतो वायुरुरःकण्ठसमाहतः । गान्धर्वसुलहेतुत्वाद्वान्धार: परिकीर्तितः । गोशब्दोषपदाद्धारे: कर्मण्यव्यथवा मतः || गान्धारस्त्वेकवदनो गौरवर्णः चतुःकर वीणाफलाब्जघण्टाभृत्कर: स्यान्मेषवाहनः शङ्करो दैवतं कौडो द्वीपं सुपर्वजं कुलं । विष्णुर्गाता रसो वीर... ..! गाव: प्रशीते तुष्यन्ति गान्धारस्तेन हेतुना । श्रुत्वा चैवोपतिष्ठन्ति सौरभेया न संशयः ||


स्वरहस्तः

करोऽप्यजमुखश्चापि गान्धारः स्वरनिर्णये | रिनिचैवततारस्यात् मन्द्रशून्यः सोज्झितः । ग्रहांशन्यासगान्धारो गान्धारः परिकीर्तितः ॥ १७२ सुधाकलश: त्रिष्टुपूछन्द:, करुणो रसः, छागो रौति, देवकुलसंभवः सुवर्णवर्णः, वैश्यजाति:, कुशद्वीपभवः, स्वर्लोके बासः, गौड़- देशगः, कुलो बासराधीशः, यजुर्वेदी, माध्यन्दिनी शाखा, पचविंशतिवर्षदेशीयः, तिस्रः कलाः ईश्वरसत्कारे प्रयोगः, उध्वनिः, नादो गधे गन्धवहमित्यन्वेति यत्स्फुटं । तेन गा- न्धार एवासौ स्वरो गान्धार उच्यते । गान्धारो द्विश्रुतिः ॥ पाण्डलमण्डर मान्थारगतिः --- भाषाझरागः गान्धारगतिका धांशमहान्ता तारगापि च । स्तम्भतीर्थिकिकामेतामेबाहुः कश्यपादयः ।। दत्तिलः पुरुषोत्तमः कुम्भः नारदः मार सोमराजः कुम्भः । । गान्धारगति:- -रागः अनन्तरं च गान्धारगतिर्न्यासमहांशकात् । गान्धारेण तथा मन्द्रशून्या त्यक्ता तथैव च । पञ्चमेन तु षट्जेन तारा सेयं तु धैवते । ऋषभे च निषादे च गीतविद्भिरुदाहृता || ठु गान्धारगतिका-- रागः ग्रहांशन्यासगान्धारा मन्द्रशून्या पसोज्झिता | रिनिधेष्वपि ताराख्या गान्धारगतिकोच्यते । गान्धारादिर्यतस्तस्मात् गातव्या करुणे रसे || गान्धारग्रामः प्रमशब्दे द्रष्टव्यम् । गान्धारपञ्चमी गान्धारो मध्यमस्याद्यां ऋषभान्तां च संश्रयेत् । निषाद: प्रथमां षाड्जीं धैवतान्त्यां श्रुतिं श्रयेत् || धैवतः पञ्चमस्यान्त्यां ग्रामे गान्धारसंज्ञ के | गान्धारो धैवताख्यञ्च निषादश्च चतुःश्रुतिः । यदा भवन्ति गान्धारग्रामो ज्ञेयस्तदा बुधैः ॥ गान्धारपञ्चमः --- रागः गान्धारांशस्तदन्तश्च रागो गान्धारपञ्चमः । गान्धारी रक्तगान्धारी ताभ्यामेतस्य संभवः || गान्धारांशस्तदन्तश्च धैवतर्षभदुर्बलः । गान्धारी जातिसंभूतो ज्ञेयो गान्धारपञ्चमः || गान्धारो निधनेंऽशके यदिश... षड्जोर्बलधैवतर्षभ... तानस्यतरो यदि । मूर्छाचेद्धरिणाश्वकार...ससे गान्धारिकायाः पुनः, तद्गान्धारकपञ्चमः पृथुरतिप्रीतिप्रदो जायते || हरिः पण्डितमण्डली जग देकः मोक्षः नान्यः कॅश्यपः गान्धारपञ्चमी - जाति: चचत्पुटस्तत्व चतुष्कलस्य द्वयष्टौ कला मूळेनिका द्वितीया | सा मध्यमग्रामसमुद्भवा तु गान्धारपूर्वा खलु हारिणाश्वा || अङ्के तुरीये खल्लु नाटकस्य गाने ध्रुवाया विनियोजनं स्यात् । गान्धारको न्यास इहोवितोऽपन्यासौ तथैवर्षभपञ्चमौ च ॥ रघुनाथः