पृष्ठम्:भरतकोशः-१.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गन्यारवौली गान्धारपञ्चमीभ्यां जायेत गान्धरपञ्चमीजातिः । इति सूत्रम् | एकोऽश: स्यात्कार्योऽथ गान्धारश्च न्यासः पञ्चमगान्धार- योध सञ्चारः। रिपावपन्यासौ । पूर्णत्वादेवास्य विधाते धैवतषाडवौडवाः । अथवापन्यासभिदा द्विविधामभिदधति जातिविदः । ज्ञेयो गान्धारपञ्चम्यां पञ्चमोंऽशः प्रयोक्तृभिः । स रिषभत्स्यादपन्यासो न्यासो गान्धार इष्यते ॥ गान्धार्यामथ पञ्चम्यां यत्सारादिकीर्तितम् । तदस्यामपि विज्ञेयं किन्तु पूर्णस्वरा सदा ॥ पञ्चमोऽशोल गान्धारो न्यासः स्यादृषभोऽपि व गान्धारी पचमीव स्याद्विदार्यादिकमल च । पूर्णखरा सदा चेयं प्रोक्ता गान्धारपश्चमी || गान्धारबौली--- मेलराग : ( मायामालवगौलमेलजन्यः ) ( आ ) समग प ध नि स . (अव) सनि ध गरिस. गान्धाररामध्यानम् जटां दधानः कृतभूतिभूषः काषायवासा: तनुदेहयष्टि: सयोगपट्टः कृतनेत्रमुद्रो गान्धाररागः कथितस्तपस्त्री || संगीतसरणिः गान्धारललिता-- रागः ऋषभांशग्रहसारा निन्यासा तारषड्जसंयुक्ता । धैवतयुक्तममन्द्रा भाषा गान्धारललिताथ || दत्तिलः ऋषभांशग्रहा न्याससप्तमा भन्द्रमध्यमा । हीना च तारषड्जा च गान्धारललिता मता || चैवतांशग्रन्यासो गभूरिष्वनिकम्पितः । • निमन्द्रस्वनहीनञ्च ज्ञेयो गान्धारषाडवः || नान्यः याष्टिक गान्धारषाडवः-- रागः न्यासांशकग्रहणधैवतधारि भूरिकम्पान्वितर्षभधैवतश्च । गान्धारभू.... दोषनिषादमन्द्रस्तारापदस्वर... सरिहीननादः ॥ शुद्धगान्धारिकामूर्छा विनताभिख्यतानवान् । बीभत्सरसमाश्रित्य ज्ञेयो गान्धारषाडबः || कश्यपः १७३ | गान्धारसिद्धिः --रागः गान्धारपस्यामः । ग्रहणन्यासगान्धारो गीयते न्यासकन्तिः । रागो गान्धारसिद्धिरत निषादस्वरमन्द्रकः || गान्धारसिन्धुः:-3 -भाषाङ्गरागः न लक्षितात्र गान्धारसिन्धुर्लक्ष्येष्वदर्शनात् । गान्धाराभिनय: शुक्रतुण्डेन हस्तेन दृष्ट्या करुणया तथा । अधोमुखेन शिरसा स्वस्थास्यस्थानकेन च । चार्याप्युचितया श्रीमान्गान्धारस्वरमादिशेत् || गान्धारी गान्धारस्वरमन्त्रः चतुरश्रो हृदयाय नमः | त्र्यनः शिरसे स्वाहा । मिश्रः शि- खायै वषट् । खण्डः कवचाय हुम् | सङ्करो नेत्रत्रयाय वौषट् । चतुरश्रमिश्रखण्डसंकरा अस्त्रायफट् । सनत्कुमारऋषिः अत्यु- 'कछन्दः दुर्गा देवता ऐं ह्रीं श्रीं गं नमः। जगदेवः गान्धारी—प्राकृते मात्रावृत्तम् चतुर्मालिक एकः अथवा पञ्चमात्रिक एकः । चतुर्मात्रिक एक: अथवा पञ्चमालिक एकः अः । अथवानली पत्रमात्रिक एकः । सोमराज: दामोदर बिरहावेः --जातिः गान्धारषड्जमध्यम पञ्चमनिषादा यहा अंशाच । पञ्चवर परस्तार: । न्यासपरस्तत्परो वा मन्द्रः । ऋषभहीनं षाडवम् । रिधंहीनमौड्डुवितम् । पूर्णावस्थायां रिषभधैवतयोरल्पत्वम् । शेषाणां बहुत्वम् । स्वरजातित्वाद्गान्धारो न्यासः । षड्जमध्य मावपन्यासौ । धैवतर्षभयोः सङ्गतिः । अस्या दशविघलक्ष- णम् । मूछेना धैवतादिः । चञ्चपुटस्ताल: । एकद्वित्रिचतुष्क चित्रवार्तिकदक्षिणेषु मागधीसंभावितापृथुलागीतयः । करुणो रसः । तृतीय प्रेक्षणि के प्रवागाने प्रयोगः | । र समगपनि स्वरा अंशाच। सपावपन्यासौ । गान्धारो न्यासः । रिलोपे घाडवम् । रिघटोपे औडुवितम् । रिधौ लङ्घनीयौ । मध्यम- ग्रामिका देशी गान्धारपञ्चमा वेलावल्यादिषु गीयते । नान्यः