पृष्ठम्:भरतकोशः-१.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गान्धारीकपालम् अन मतङ्गोकषड्जमध्यमापन्यासत्वं लेखकदोषेण स्यात् । अभिनवगुतोऽपि षड्जपत्रमावन्यासाविति अभिनव- भारत्यामाह गान्धार्या द्वावनेशौ तु ज्ञेयावृषभधैवतौ । क्रमान्वित्यमपन्यासौ विज्ञेयो षड्ज | धैवतादृषभं गच्छेदेवं स्यात्सर्वमेव तु ॥ दत्तिलः आरोहणं घाटषभान्तमस्यां लोपाद्भवेत् षाडवतर्षभस्य । स्यादौडुवं तद्विधयोस्तु लोपान्न पचमेंशे किल षाडवः स्यात् ।। नैवौडवं षड्जनिषादको वा अंशौ यदा मध्यमपञ्चमौ च । स्वान्मूना पौरविकात्र ताल : चन्चत्पुट: पूर्ववदेव ताः || गान्धारपूर्वोऽपि च पञ्चमश्च देशी च बेलाबलिका च रागाः । गान्धारकांशत्वसमानभावा तस्यास्तु गाने स्फुटतां प्रयाति ॥ रघुनाथः गान्धारी कपालम् गान्धारिका जातिकपाललक्ष्म वक्ष्यामि गान्धारक एव चांश: । न्यासोऽप्यपन्यास इद्द ग्रहश्च स एव षड्जर्षभगाः तथात्वे । स्याद्वैवतः स्याद्बहुलस्तथैव स्यादौडवत्वं रिपयोर्विलोपात् । खष्टी कलास्तव भवन्ति शिष्टं गान्धारिकायामिव सर्वमूह्यम् || खुनाथः अपि यत्र मध्यमः स्यान्न्यासोऽपन्यासको महश्चैव । अंशो धैवत एवं यस्मिन्नल्पे स्वराः सरिगाः || रिपहीनौडवकृतं मध्यमजातिस्वरैः समारब्धम् । विद्याष्टकले कपालमिह शुद्धगान्धार्याः || } मध्यमप्रासे गान्धारी सकपालपाणिका गान्धारपञ्चमेन देश्यां वेलावल्यां गीयते । गान्धारीकपालगानम् यस्मिन्नंशो ग्रहो न्यासोऽपन्यासो मध्यमस्वरः । बहुधा धैवतेऽल्पत्वं सरिगाणामथौडुवम् ॥ पञ्चमर्ष भयोर्लो पात्कलाष्टकविभूषितम् । तद्गान्धारीकपालं स्यादिति भूमीन्द्रभाषितम् ॥ चलत्तरङ्गेत्याद्यष्टकलम् । गान्धारीध्यानम् स्वर्णाभिरामरुचिमुज्वलरूपवेषां वीणाविनोद कुतुकां मृदुमीलिताक्षीम् । नान्यः १७४ कुम्भः देवीं दयार्ब्रहृदयां प्रणतिं गतेषु गान्धारमाश्रितवती मनिशं नमामि ॥ गान्धरीरागध्यानम् शिवालयसमीपस्थां वीणावाकरद्वयीम् | स्वर्णमाणिक्यमकुटां ध्याये गान्धारिकां सदा || गान्धारोदीच्यवती – जातिः गान्धारोदीच्यवायां तु द्वावंश षड्जमध्यमौ । रिलोपात्षाडवं ज्ञेयं पूर्णत्वेंशोऽन्तरात्मना || अलानिधपगान्धाराः षाडवत्वे प्रकीर्तिताः । रिधयोः सङ्गतिर्हेया धैवतादिश्च मूर्च्छना | तालञ्चञ्चरपुटो ज्ञेयः कलाः षोडश कीर्तिताः । विनियोगो ध्रुवागाने चतुर्थप्रेक्षणे मतः।। गायक: गाम्भीर्यम् यस्य प्रभावादाकारे हर्षक्रोधभयादयः । सन्तोऽपि नोपलभ्यन्ते गाम्भीय तदुदाहृतम् ॥ कर्मणामत्तिलोकानां पौरुषोत्कर्षशंसिनाम् । गाम्भीर्यमाहुरितरैरपरिछेद्यवैभवम् ॥ जगदेकः शार्ङ्गदेवः षड्जस्तथा धैवतकस्वरौ द्वाचस्यामपन्यासतया प्रतीतौ । रघुनाथः घाड्जी गान्धारी मध्यमा तथा धैवती च खलु जातिः । गान्धारोदीच्ववतीं जातिं निर्वर्णयन्त्येताः ॥ खरौ मध्यमषड्जाख्यौ अंशौ यस प्रकीर्तितौ । न्यासः स्यान्मध्यमो यस्यां षाडवं चर्षभं विना || नास्त्येचौडुवितं यस्यां विकल्पाद्यत्र पूर्णता । मन्द्रस्थाने च गान्धारबाहुल्यं दृश्यते तथा ॥ गायक: गायत्यन्यानपेक्षो यः सुगीतं लक्षणान्वितम् । रागसागरः गाम्भीरी --- भाषाङ्गरागः षड्जग्रामाभिरामा नरहरिदयिता सग्रहांशा मतारा सान्ता सान्तप्रयोज्या परिपगमपयुक् षड्जतो मूर्च्छनाढथा | भाषाङ्गं दत्तिलोत्तेरियमुत गदितोपाङ्गकं कोहलाद्यै- गम्भीरी भूमिभर्त्रा पुनरियमुदिता भूषितारोहिवर्णैः ॥ कुम्भः नान्यः भावविवेकः