पृष्ठम्:भरतकोशः-१.pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतवाद्यमेलनप्रकारः सुगीतवर्णकाकुभ्यां सहशस्य लयेन च । वाद्यस्थानुगुणे नृत्येवल सा गीतवाद्यता || गीतवाद्यमेलनप्रकारः स त्रिविध: औध: अनुगर्त तस्त्वमिति । वाद्यं गीतानुगं यत्स्यात् त्रिप्रकारं तदिष्यते । ओषश्चानुगतं तत्वमिति तल्लक्षणं यथा || गीतविधिः—पूर्वरङ्गाङ्गम् अत गीतविधिः पूर्वैर्येहुशो भरतादिभिः । मद्रकादिषु गीतेषु सप्तस्वेष विधिः स्मृतः ।। गीतविभागः- गीतिछेदः निर्युक्तं पदनिर्युक्तमनिर्युक्तमिति क्रमात् । पुनरेतानि गीतानि प्रत्येक विविधानि च । सवै संयुक्त निर्युक्त परिकीर्तितम् । पदनिर्युक्तमित्युक्तोऽपोहन प्रत्युपोहनम् ॥ संबन्धं च तुतिपदैः छन्दोभिश्च यथेप्सितैः अनियुक्तं तु विज्ञेयं वस्तुमानप्रकल्पितम् ॥ गीतानुगम् बाधशब्द पश्यत । -वाद्यम् गीतेन सङ्गतं यत्तु तद्गीतानुगमुच्यते द्विर्यस्या आर्याया अभ्यासे जायते दले प्रथमे सा तन्नाम्ना गीतिस्तथैव च दले चरमे ।। ज्यायनः कुम्भः १७६ शारदातनयः गीतिः सलयतालपदा स्वरराजिता विविधवर्णविभूषणभूषिता । गमकपेशलगानगुणाबिता मुनिवरैरिह गीतिरुदाहता || वेमः सोमेश्वरः | कुम्भः त्रिषष्ठ्यलङ्कारयुता चतुर्मिः स्थाय्यादिभिस्सम्मिलिता च वर्णैः । विलम्बितेनापि च मध्यमेन हतेन शोभां दधती लयेन ॥ । गुणकारी रागध्यानम् गानक्रियागीतिरिहोपदिष्टा चतुर्विधा सा गदिता मुनीन्द्रः । स्यान्मागधीनामवती किलाद्या तथार्थमागध्यमिधा द्वितीया । संभाविताख्यानवती तृतीया भवेचतुर्थी पृथुलामिधाना || रघुनाथः गीर्वाणपदम्——-मेलरागः ( रसिकप्रियमेलजन्यः) (आ) सरि गमपधस. (अव) सनि ध प म गरिस. गीर्वाणत्रिया --मेलरागः ( श्रीरशङ्कराभरण मेलजन्यः ) (आ) सरिगमधस. (अव) सनिध मग रिस. गीर्वाणमण्ठकः ---ताल: गीर्वाणभण्ठके तु स्याज्जगणो दीप्तको गुरुः । 1 ISISS देशीताल: गीर्वाणमण्डके व स्यात् जगणो दीपको गुरुः । 15 155 गीर्वाणी-~-मेलराग : ( गवाम्भोधिमेलजन्यः ) (आ) सरि गरि भ ग म धनि पनि धस. (अव) सनि ध प म गरिस. गुणकरी- राग: रिधहीना गुणकरी औडुवा परिकीर्तिता निग्रहांशा तु निन्यासा कैश्चित् खण्डवया मता रजनी मूछेना चाव माळवाश्रयणी तु सा || -मेलरागः रिधकोमलसंयुक्ता गनिवर्जा गुणक्रिया | धैवतोद्ग्राहसंयुक्ता कचिद्रान्धारसंयुता ।। प्रथमप्रहरोत्तरगेया। गुणकरीरागध्यानम् शोकामिभूतनयतारुणदीनदृष्टि- नेम्रानना धरणिधूसरगात्रयष्टिः । मख दामोदरः भज दामोदरः अहोबिल: