पृष्ठम्:भरतकोशः-१.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणकीर्तनम् मुक्तचारुकवरी प्रियदूरवर्ति- न्युक्ता तदा गुणकरी करुणे कशाङ्गी || मालवकौशिकभार्या । गुणकीर्तनम्-लक्षणम् लोके गुणातिरिक्तानां गुणानां यत्र नामभिः | एको हि सब्यते तत्तु विज्ञेयं गुणकीर्तनम् || यथा वीणावासवदत्ते ( ४ अङ्के) राजमन्त्रिसंवाद: गुणकीर्तनम् – करणम् कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवः दोषा न परिकथ्यन्ते तद्ज्ञेयं गुणकीर्तनम् ।। भरतः 'पृथुरसि गुणै' रित्यत्र विविधा ये हि पृथू रामप्रकृतयो वा समुद्रवैर्गुणैः कीर्त्यमानः तदूता दोषा न परिकरुप्यन्ते । लोके गुणातिरिक्तानां गुणानां यत्र नामभिः । एको हि शब्यते तत्तु विज्ञेयं गुणकीर्तनम् ।। - 'भग्नं येन धनु' रित्यादि । बहूनामभिधेयानां वर्णन गुणकीर्तनम् | यथा- दामोदरः यथा - नलोसीति दूतव्यसनिता न कथ्यते । दोषोऽल न प्रधानम् । अभिनवः भरतः विरहावस्था अङ्गप्रत्यङ्गलीलाभिः वाक्चेनहसितेक्षितैः । नास्त्यन्यसह शस्तेनेत्येतस्याद् गुणकीर्तनम् || गुणकीर्तनोल्लसरस्वेदापमार्जनैश्चापि । दूत्यविरहविसंभैरभिनययोगश्चतुर्थे तु । सागरः | सर्वेश्वरः । भरतः 1 गुण निका भट्टलोलटकृता नाटथशारखव्याख्या गुणनिकेत्युच्यते । पुनः पुनरभ्यासो गुणनिका | संज्ञायां कन् । गुणमञ्जरी --- कला तथैकपादं च धनुर्गुणस्थं कृत्वाचरेट्रोलकचक्रलीलाम् । असिं ललाटे दधती च यत राज्ञेयमुक्ता गुणमञ्जरीति ॥ नाग महः 14 गुणातिपात:- लक्षणम् गुणामिधानैर्विविधैर्विपरीतार्थयोजित गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेद्यथा यथा- धूर्तबिटे विटोकं 'जात्यन्ध सुरते' वित्यादि। अत्र फुलस्त्रीसमुचिताद्विनयलजादयो गुणा विपरीतार्थ- योजिताः । -लक्षणम् गुणानुवादो हीनानासुत्तमै रुपमाकृतः । गुणानुवाद:- नाट्यालङ्कारः दोषपरेण दर्पावधीरितस्य व्याहारः गुणस्य प्रतिपादनम् । यथा - रावणाङ्के विभीषणवाक्यं 'भ्रष्टः पदा' दिल्यादि । सागरः गुण्डकिरी रागध्यानम् गुणानुबाद इति परिमितस्थापाद्यतोत्कृष्टगुणेन योपमा तत्कृतो गुणानामुत्सेकः । यथा- 'पालिता चौरिवेन्द्रेण त्वया राजन्व- सुन्धरा' इति । अन्ये पठन्ति अन्ये तु गुणाभिधानैर्विविधैर्विविधार्थप्रयोजितैः । गुणातिपातो मधुरैर्निष्ठुरैर्वा भवेदिह ।। - गुणाश्रयः --देशीताल: पौगो गुणाश्रये । ७ मात्राः । भरतः गुणानुवादस्स ज्ञेयो यत्राभेदोपचारतः । गौणीं वृद्धिमुपाश्रित्य वस्तुनो रूपमुच्यते ॥ ६ यथा- झाकुन्तले 'अनाघात' मिति लेकस्य गुणानुवादः । अभिनवः गुणीभूतव्यङ्ग्यभेदाः अगूढमपरस्यानं वाच्यंसिद्धधङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये कायक्षिप्तमसुन्दरम् । व्यङ्गथमेवं गुणीभूतव्यङ्गपस्याष्टामिधाः स्मृताः ॥ ताचप्रस्तारः शारदातनयः गुण्डकिरीरागध्यानम् रतोत्सुका कान्तपथप्रतीक्षामापादयन्ती सदुपुष्पवल्पे । इतस्ततः प्रेरितदृष्टिरार्ता श्यामाङ्गिका गुण्डकरी प्रदिष्टा ॥ संगीतसरणिः