पृष्ठम्:भरतकोशः-१.pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरुगुजित: गुरुगुज्जित:– हस्तपाट: णस्यानासिकाङ्गुष्टचालनात् । वामस्य पाणेरुछासाजायते गुरुगुञ्जितः ॥ रकर रररकरर करधर गिडधे रगिड दधिगिधोटें गुरुजाना-रागः पचमांशग्रन्यासा रिषभेण विवर्जिता । बाडवा कम्पिता स्थाने गुरुजानापि गीयते ॥ गुरुजीगुरुजी- रागः सांन्यासग्रहोपेता संपूर्णा धरिभूयसी । समन्द्रा च पतारा च गुरुञ्जी रूपमा । षड्जादिभिर्यं तस्तस्मात् रसे वीरे नियुज्यते ॥ ललिताई गुरुञ्जो स्याद्रषभेण समन्विता । पञ्चमेन विहीनेथ प्रमोदे विनियुज्यते || अनन्तरं गुरुञ्जी स्यात् षड्जन्यासग्रहांशकः । धैवतर्षभभूयिष्ठा संपूर्णा मन्द्रधैवता | कथ्यते पञ्चमे तारा रागज्ञैरल्पपञ्चमा । अनन्तरं गुरुञ्जाख्यो रागो ललितसंभवः । ऋषभांशग्रहन्यासो हीनपञ्चमको भवेत् || गुरुज्यां चतुरामिधः | गुरुत्वम् लघुमिर्गुरुभिर्वापि गुणैर्योऽतिशयो नृणाम् । सर्वस्मादपि जन्तोर्यत्तद्गुरुत्वं प्रचक्षते ॥ गुरुपर्यायाः वक्रो दीर्थो द्विमातः स्यात्पूज्यो गश्च कलामिधः । केयूरो नूपुरो हारस्ताटङ्कः कङ्कणो गुरुः ॥ गुरुप्रकाश:--- मेलरागः ('नटभैरवीमेलजन्यः ) (आ) सरिगम ध नि स. (अव) सनि ध प म रि.स. सोमेश्वरः जगदेकः । जगदेकः भावविवेकः श्रीकण्ठः 5 मझ 1 गुरुमल्लक:~-देशीताल: बिन्दुषट्कं गुरुलघुप्लुत गुरुमलके । ९ मात्रा: तालप्रस्तारः गुरुलघुसञ्चय:- पुष्करवाद्ये गुरुलध्वोः मध्यलयप्रवृत्तिः यथा घिमाघधिमधिदिका तकटा विघटा दिघिपट घघट- मस्थि धूं धू घटमथि घघादुगुडुकटु गुड्घटधं इति । भरतः गुरुसञ्चय:- पुष्करवाद्ये अक्षरल्ययोः प्रयोगः गुरुस्थितलयप्रवृत्तः गुरुसञ्चयः । यथा - घेता के वा तं ता ध्रं धंभ्रां भ्रां कलां कीतततां घंता- के तिवलां इति गुरूणि स्युः । गुरुहस्तः लागूलतर्जनी चक्रा. लिष्टलाङ्गूल इष्यते । बृहस्पतेरर्थभावे कथ्यते नाटधकोविदः || गुर्जरी ---मेलकर्ता ( मालवगौल: ) ग्रहांशन्यासरि: पूर्णा प्रातर्गेया तु गूर्जरी | बहुली मिश्रित नित्यं षड्जहीना कचिद्भवेत् || -रागः रिषभांशन्यासयुक्ता हीनगान्धारधैवता । निषादे कम्पिता पूर्णा गुर्जरी नाम रागतः ॥ गुर्जरी रिग्रहांशान्ता जाता पञ्चमषाडवात् । कचिन्मांशापि घस्रादौ गेया शृङ्गारवर्धनी ॥ गुर्जरी प्रशन्यासऋषभा संपूर्णा गुर्जरी मता पौरवी मूर्छना यस्यां बहुल्पसममिश्रिता रिप्रहांशधमन्यासा जाता पञ्चमषाडवात् । ममध्यान्ता रितारा च रिधाभ्यामतिभूयसी गुर्जरी ताडिता पूर्णा शृङ्गारे विनियुज्यते ।। भरतः शृङ्कारः श्रीकण्ठः नारायणः षाडवः -- षड्जस्वरः । सङ्गीतसारे दक्षिणगूर्जरी सौराष्ट्र- गूर्जरीति भेदद्वयमुक्तम् | रत्नमालायां 'दशधा गुर्जरी प्रोक्का' इत्युक्तम् । सोमेश्वरः दामादरः हम्मीरः