पृष्ठम्:भरतकोशः-१.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुल्नुसंशिष्टावन्तर्यातौ बहिर्गतौ । सिथो युक्तौ वियुक्तौ च यवधा स्थानकादिषु || गुल्म:- नृत्तम् माणे प्रयुक्तम् । गुल्मस्तंभूय यन्नृत्यंगुल्मबन्धो विलम्बे स्यात् । बिलम्ब इति विलम्बितलयः । गुह्यद्युतिः– मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) सरिगम धनि धपधप स. ( अब ) सनिधपम गरिस. गूढा-श्रुतिः घड्जस्य तृतीया श्रुतिः । मण्डलीमते तारषड्जस्यैव । गूढार्थम्—काव्यदोषः पर्यायशब्दाभिहितं गूढार्थमिति संज्ञितम् । गूर्जरिका – रागः ... अंशन्यासमहपो निषादतारा च मन्द्रगान्धारा | रिषभविहीनान्दोलितगमका च गूर्जरी पशुप्राया || रितारा मन्द्रगा न्यासग्रहांशीकृतपञ्चमा । रिहीना... ..समुद्भूतगृर्जरिका ॥ गूर्जरी–उपाङ्गरागः मेषगा पीतवरवा च गौराङ्गी कैश्विदिष्यते शारदातनयः -रागः कथ्यते गूर्जरीरागो जातः पञ्चमषाडवात् । ऋषभांशग्रहयुतो न्यासवान्मध्यमस्वरे || षड्जमध्यर्षमे तारो बहुत्वं धैवतर्षमे । संप्राप्तो गुर्जरीराग इति सम्यक् निरूपितः ।। विप्रदासः १८० मझ भरतः अनूपः । नान्यः हरिः 1 | गुर्जरी- रामः पञ्चमांशअहन्यासा रितारा मन्द्रमध्यमा । अपन्यासस्तु गान्धारः सकलरूरपूरिता | विस्फुटस्वरनादा च मध्यमर्षभधैवतैः । कोकिलप्रियतानेन गूर्जरी जायते सदा ॥ मध्यमवैवतऋषभैः बलवद्धयोजिता तु संपूर्णा । गापन्यासेन युता गूर्जरिका भवति रम्यतरा || रिग्रहांशश्च पन्यासः जातः पञ्चमषाडवात् । ममन्द्रः पनितारञ्च रिधाभ्यामपि भूयसी | गूर्जरी ताडिता पूर्णा शृङ्गारे विनियुज्यते ॥ मन्यासा रिग्रहांशा च जाता पञ्चमषाडवात् । तारा पञ्चममध्या च गूर्जरी रिसयोबहुः || रिषभ: स्यात् ग्रहेंऽशे च मान्ता गूर्जरिका रजा । रजा- रागाङ्गः । -~-- रागः ( वंशे वादनक्रमः ) ऋषभं स्थायिनं कृत्वा तत्पूर्व तु प्रकम्पयेत् । अर्थीकृत्य तमेबाथ ग्रहं तस्माद् द्वितीयकम् || तृतीयं तद्धस्त्यं च पुनश्च स्थायिनं व्रजेत् । ग्रहात्पूर्व प्रकम्प्याथ वादयित्वार्थमस्य च ॥ स्थायित्वरे यदा न्यालो गुर्जर्यास्तु तदा भवेत् । स्वस्थानमाद्यं वैशेषु तृतीयोऽस्यां भवेद्रहः || गुर्जरी नान्यः -प्रथमरागः स्वाद्रिग्रहांशा रिधभूरिपूर्णा मन्यासका पञ्चमवाडवोत्था | तारो घरी मुख्यरसे ममन्द्रा सन्ताडिता गूर्जरिका खरैश्च ॥ मोक्षदेवः - रागाङ्गरागः ( वीणायां वादनक्रमः ) स्थायिनं ऋषभं कृत्वा तदुधरथं द्वयं ततः । गत्वा स्थायिन एवाथावरोहेतीन्स्वरानथ || पश्चारुह्य कृते न्यासे रिपमं गूर्जरी भवेत् । गान्धारोऽपि ग्रहः कैश्चिविष्यतेऽस्या: स्वरागमः || कश्यपः जगदेकः सोमराजः मद