पृष्ठम्:भरतकोशः-१.pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुर्जरीसमध्यानम् विधाय स्थायिनं मध्यमृषभं तदधःस्थितौ । स्वरौ द्वावेत्य तद्नु प्रारभ्य स्थायिनं स्वरम् || आरुह्य त्रीवरान्पञ्चावरो तान्नवरान् पुनः । न्यस्यते स्थायिना सेयं गूर्जरीति निगद्यते । एतस्या लक्ष्यमार्गे तु गान्धारोऽपि यो भवेत् || गूर्जरीरागध्यानम् इन्दीवरश्यामतनुस्सुकेशी पार्टीरपत्रावलि चारुतल्पा । श्रुतिस्वरव्यू विभागरम्या तन्त्रीमुखान्मञ्जुलगूर्जरीयम् || श्रीकण्ठः श्वेतकवचावृताङ्ग कन्दुकहस्तां सखीजनेन खेलन्तीम् । शम्बरडिंभकलोलां मानसदेशे च गूर्जरी हि भजे ॥ रागसागरः गूर्जरी - रागाङ्गरागः गुर्जरी मध्यमन्यासा जाता पञ्चमषाडवात् । ऋषभांशमा मन्द्रमध्यमा ताडितरवरा । पनितारा धभूयिष्ठा संपूर्णा सार्वकालिका || गृहप्रयागमः---संगीतशृङ्गाराङ्गम् क्रीडन्ते गृहागमनम् । श्रावली नम्—करणम् अङ्गुष्ठेन नहीं चुम्बन् किश्चिदश्चितजानुकः । पृष्ठतः प्रसृतः पादः पाइर्वगौ च लताकरौ ॥ यह गृध्रावलीनं तत्पृथुपक्षिनिरूपणे । तार्यपक्षाविह प्रोतावुचित भट्टतण्डुना || योज्य गृभावलीनं तद्वीरपक्ष्याहवे बुधैः वेमः गेरञ्जी-माषाङ्गरागः षड्जांशग्रहणन्यासा मृदुधा दीपञ्चमा । स्वल्पा घर पूर्णा, गेरविका भता । भट्टमाधवः गेयरूपकाणि अथ देशीनृत्तकाव्यप्रभेदा डोम्बिकादयः । कथ्यन्ते डोम्बिका भणः प्रस्थानं षिङ्गडोऽपि च ।। भाणिका प्रेरणं चाथ रामाकीड तथैव च । रागकाव्यं च भाण्डी सः रासकं चेत्यमी दश।. कोहलेनोक्तमेवात तेषां लक्षणमुच्यते ॥ भोज: ज्यायनः १८१ लक्ष्मण: 1 गोत्वारिः --मेलरागः (लताजीमेलजन्य: ) ( आ ) स रिमपधस (अव) सनिधपम गरिस गोलस्खलितम् – सन्भ्यन्तरम् तोत्रखलितं यत्तु नामव्यत्ययभाषणम् । नामान्तरग्रहणं गोलस्खलितम् । यथा - रम्मानलकूचरे नलः - प्रसीद मेनेजुपारतोत्सि रम्भा प्रसाद्यतां साहमपैमि रम्भा | नल - अहोविधिमें पदसन्निधिस्ते करोति गोत्रस्खलितामिशङ्काम् ॥ इत्यत्र मेनानामग्रहणम् | गोदोहनः— तानः सध्यमग्रामे गहीनषाडवः | म रिस निधप. | गोधारी – मेलारगः (झलवरालीमेलजन्यः) (आ) सरि गरि म ग म प ध नि स. (अव) सनि ध प म गरिस. गोपति:-- देशीताल: गोपतिः पादभागौ द्वौ लद्रुतौ त्र्यलघू उपौ 1001011 गोपतिप्पः तालापकाकर्ता । फालः क्रै. प. १४५०- गापराजकुमारः गोपराजकुमार:- देशीताल: गोपराजकुमाराख्ये बिन्दुर्विद्धनुशरः । बिन्दुत्र्यं शरश्चापो विद्युल्लोगः प्लुतो द्रुतः 05510001551550 सगरः लक्ष्मणः गोपतिप्पः