पृष्ठम्:भरतकोशः-१.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोपिकाम्भोजीरागध्यानम् गोषिकाम्भोजीरागध्यानम् दधिघटविनिहितहस्तां नवनीताकर्षणप्रशस्तान्यकराम् । बालकलालनलोलां मनसि ध्यायामि गोपिकाम्भोजीम् ॥ रागसागरः गोपिकाम्भोधी–मेलरागः धैवतोद्ग्राहसंयुक्ता गोपिकाम्भोधिका पुनः यत्रारोहे विवर्ज्यत्वं पांशाभ्यां च सुशोभिता || द्वितीयमहरोत्तरगेया | गोषिकावसन्तः --मेलरागः (नट भैरवीमेलजन्य: ) (आ) सगमपच निस. (अव) सनि ध प मगस. गोमती- मेलरागः ( रघुप्रियामेलजन्यः ) (आ) निस रिगम प ध नि (अव) समग रिस निस. गोमण्डलम् –मेलरागः (हरिकाम्भोजीमेलजन्यः ) (आ) सरिगरिमपनि धपस. (अव) सनिधपम गरिस. अहोबिल: 4456 गोमुखी- मृदशवादनमार्गः गोमुखी प्रामहस्तस्य चालनेन प्रकीर्तिता।. मझ मज गोमुखीमार्गः-- पुष्करवाद्ये बाकरणक्रमः सुद्धं सिद्धं मस्थिक्कूट घे घे मत्थिद्धि धखु सुर्ण घे घो ढडि इति गोमुखीमार्गः । भरतः गोमुखी गोमुखान्तर्वक्तमगूढं तत्र बीभत्सयोगः । इत्यक्षर- सङ्गतिरपि गोमुखीत्युक्ता | सर्वेषु पुष्करेषु यतिहननं बाहुल्येन चालिङ्गके। वै धपस्थाने स गोमुखीमार्गः । अभिनवः | नारायणः (

गोमूलिकम् – मेलरागः (हनुमत्तोडीमेलजन्य ) (आ) सरिगमपनि धस. (अव) सनि ध प म गरिस. गोलकमुञ्चनी–क एका नटी द्वित्रिचतुरसुगोलान्करात्करेणाशु निरन्तरं खे । उत्क्षिय गृह्णाति च यत्र भूयो भूयो हि सा गोलकमुचनीति || नागमह -कला | गोल्ली— रागः धान्तप्रहांशसंयुक्ता रितारा गनिवर्जिता । सरिभ्यां बहुला गोल्ली धादिबीभत्सभाग् भवेत् ॥ गोल्ली संज्ञस्तु रागस्यात् ब्रहांशन्यासधैवतः । तारभय गान्धार निषादाभ्यां विवर्जितः । षड्जर्षभाभ्यां बहुल: कथितो रागवेदिभिः ।। चैवतरखरमणीयैरंशन्यास हैश्च संयुक्ता । ताररिषड्जसमेता गोल्ली गान्धारसप्तमापेता || रिषड्ज......तारतरां च गनिवर्जिताम् | मन्द्रेण रहितां गोल्लीं न्यासांशग्रह धैवताम् ॥ गोविन्दप्रियः गोवर्धनी–मेलरागः ( शुभपन्तुवरालीमेलजन्यः ) (आ) सरिगपधस. (अव) सनि ध प म गरिस. गोविडम्बिनी--- मेलराग : (नटभैरवीमेलजन्यः ) (आ) सगमपधनिस. (अव) सधपगरिस. गोविन्दप्रियः—अनुहारः कटिबान्तमर्गलं च पार्वजानु तथैव च । हरिणलुतकं कार्य ततः प्रोलित पुनः ॥ अवहित्थं चापस्तं छिन्नं च कटिपूर्वकम् । करण नवमं छिन्नं नवीनभरतोक्तितः । गोविन्दप्रियसंज्ञोऽयं कार्यो गोविन्दपूजने ॥ जगदेक: नान्यः मतङ्गः मझ