पृष्ठम्:भरतकोशः-१.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोशीला गोशीला— स्त्री पृथुपीनोन्नतश्रोणी तनुजङ्घा सुहत्प्रिया । संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता || पितृदेवार्चनरता सत्यशौचगुरुप्रिया | स्थिरा परिक्लेशसहा गवाँ सत्त्वं समाश्रिता || गोष्ठी-शुष्कवाद्यम् यद्वाग्रं शुष्कमित्युक्तं तद्गोष्ठीत्य मिसंज्ञितम् । --नृत्तरूपकम् अथोत्पाद्यकथैका गोष्ठी शृङ्गारमन्थरा। रूपसौन्दर्यलावण्योपेता षट्पञ्चनायिका || प्राकृतैर्नबभिः पुंभिः दशभिर्वाप्यलङ्कृता । गर्भावमर्शसन्धिभ्यां शून्या नोदात्तनायका || अत्र स्यात्कैशिकी वृत्तिः मृद्धी नाभ्यरसाश्रया । न कुवरघटाघात युद्धं तत्रोपवर्णयेत् || गोपीशतैर्विहरतो गोष्ठे वालस्य चेष्टितं यत्तु | यमलार्जुनादिदानवनिधनकृतं तत्तु गोष्ठी स्यात् ॥ एकाङ्का कथिता गोष्ठी कैशिकीवृत्तिसंयुता । संभोगनव षट्पञ्चसप्तमिर्यो षिदन्विता ! प्राकृतैर्नवभिः पुंभिर्दशभिर्वाप्यलङ्कृता । गर्भावमर्शसन्धिभ्यां हीना प्राकृतसम्मता । याचाद्यैरन्विता व कर्तुविचक्षणैः ॥ यथा सत्यभामा | गोसवः-

- तानः

रि - लोप: । षाडव: । पमग सनिध | भरतः गोरतनीहस्तः सर्वासामङ्गुलीनां तु लिने मध्यमतर्जनी कनिष्ठानामि ले गोस्तनीहस्त उच्यते । अधोमुखी गोस्तीतु गोस्नेषु नियुज्यते । कुम्भः शारदातनयः गोष्ठीविहारः—– संगीतशृङ्गाराङ्गभ् समानलीलाविद्या वित्तवयोऽनुरूपालापैरासनबन्धो गोष्ठी. तस्यां विहरणं गोष्ठीविहारः। भोज: शुभकरः । 1 कुम्भः १८३ विनायकः गौड:- रागः निषादांशमहन्यासो गौडः पञ्चमवर्जितः । स्वादुङ्गं टकरागस्त्र प्रायः शृङ्गारवीरयोः ।। गौडरस्यात् षड्जरागाङ्गं सन्यासांशग्रहस्थितः । वर्ज्यश्च पञ्चमेष रसे वीरे नियुज्यते । जातेश्चाङ्गं निषादिन्या वदन्ति न तु मे मतम् ॥ गौड:- ३ - रागः ( षाडवः ) निषादांशग्रहन्यासो गौडः स्यात्पञ्चमोज्झितः । वीरशृङ्गारयोर्गेयो दिनान्ते विरलर्षभः ||


रायः

लक्ष्मैतद्गौडरागस्य प्रतिष्ठा रिषभोऽन्न न । स्वस्थाने ताडित गीयते गीतवेदिभिः ॥ एतदिति श्रीरागः परामृश्यते । टकरागेण सदृश: पञ्चमेन विवर्जितः । षड्जांशन्यास संपन्नो गौडस्यादृपकम्पनम् ॥ गौडकैशिकः ततो गौडाभिधो रागष्टकरागसमुद्भवः । न्यासांशग्रहवालेष निषादे पचमोज्झितः || सोमेश्वरः न्यासोंऽशस्यात् षड्जः पञ्चमहीनस्तथर्षभग्रहणः । स्फुरिताख्यगमकनिविडो गौडस्यात् टक्करागरवसदृशः || नान्यः - रागाझराग: टक्कस्थाङ्गं भवेद्गौडः पञ्चमस्रवर्जितः निषादांश ग्रहन्यासो वर्षासु करुणे मतः ॥ सोमराजः नारायण हरिः भट्टमाधवः गौडकैशिकः–रागः शुद्धकैशिकवज्जातो गौडकै शिकसंज्ञकः । किन्त्वसौ भिद्यते गीत्वा विन्यासोऽप्यस्य भेदकृत् || कैशिक षड्जमव्यां च ये वदन्त्यस्य कारणम् । कैशिक्यामंशयोरेवं निधयोः पञ्चमान्तकृत् || षड्जमध्यामथ न्यासापन्यासास्तन्मते कथम् । अतः कार्मारवीजातिः कैशिकी चास्य कारणम् || एतन्मतमेव नान्यदेवेनाङ्गीकृतम्, न तु मतङ्गेन ।