पृष्ठम्:भरतकोशः-१.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौडकैशिकमध्यमः ऋविनिहितषडजोऽव्यंश कोऽप्यत्व षड्ज: सकलरस निवासौ... जनहदहरोऽयं न्यस्तगान्धारधारी ..सर्वखरौषः । यदि भवति स चैको मध्यभो न्याससंस्थः || कार्मारवीषड्जमध्याजातिद्वयसमाश्रितः । सौवीरीशुद्धमाख्या मूर्छायमाश्रितः ॥ अमिोमिकतानाद्यः शृङ्गारे स्मरदैवतः । कथितः क्षिप्तगौडेशतेजसा गौडकैशिकः ॥ षड्जांशः पचमन्यासः संपूर्णो गौडकैशिकः । कार्मारवीषड्जमध्याजातिव्यसमुद्भवः || कैशिकी षड्जमध्याभ्यामुत्पन्नौ गाडकै शिकः । षड्जप्रहांशसंयुक्त: काकलीकलितस्त्वथ ॥ पञ्चमेन युतस्तारे पचमे पूर्ण एव च । षड्जादिसूनो वर्ण आरोह्यत्र तु शस्यते । अलङ्कारः प्रसन्नान्तः स्यादेवं गौडकैशिकः ॥ मौडकैशिकमध्यमः-- रामः षड्जमभ्यमया सृष्टो गौडकैशिकमध्यमः । षड्जनहांशो मन्यासः संपूर्ण: काकलीयुतः । भयानके च वीरेऽयं गीयते गीतकोविदः || षड्जग्रामसुसंबद्धो गौडकैशिकमध्यमः । षड्जमण्यमया सृष्टः षड्जमध्यप्रहांशकः ॥ मध्यमन्यासरुचिरो निषादे काकलीयुतः । संपूर्णस्तु भवेदेवं गौडकैशिकमध्यमः ॥ षड्जांशो मभ्यमन्यासः षड्जमध्यमयोर्हृतः । सपूणश्वरकः प्रोक्स्प्रे गौडकैशिकमध्यमः ।। नान्यः षड्जांशो मध्यमन्यासः स्वल्पसप्तमपञ्चमः । षड्जमध्यासमुद्रतो गौड़कैशिकमध्यमः ॥ कश्यपः मोक्षदेवः लघुपचमकनिषाद: पूर्णपषड्जांशमध्यमन्यासः । गौडादिः किल कैशिकमध्यः स्यात् षड्जमध्यमाञ्जातः ॥ 3 नान्यः कश्यपः R मराजः गौडक्रिया——-प्रथमरागः देशाख्यहिन्दोलभवा गतारा न्यासांशषड्जा मपभूरितारा । हीना रिवाभ्यां क्रियते पन्द्रा मुख्ये रसे गौडकृति: प्रगेया || मोक्षः -रागः षड्जांश ग्रहणन्यासां सतारां मपभूयसीम् । रियां पन्द्रां च तज्ज्ञा गौण्डकृति जुगु गौडपञ्चमः – रागः पहुँजप्रामेण संबद्धः कथ्यते गौडपञ्चमः । धैवतो षड्जमध्याभ्यामुत्पन्नश्के ग्रहे ।। धैवतो मध्यमन्यासः काकल्यन्तरसंयुतः । कार्यों निषादगान्धारौ पञ्चमो न भवेद्यदि । षाडवस्यादयं प्रोक्तो गौडपञ्चमनामकः ।। गौडपञ्चमनिष्पत्तिधैवती षड्जमध्ययोः धैवतांशो मध्यमान्तो हीनपञ्चमसम हरिः बीभत्सोऽथ भयानको यदि रसः स्यादेशको धैवतः स्वल्प सप्तमपञ्चमौ यदि युनान्तस्थित मध्यमः । गान्धारो यदि जायते च बलवान् तत्षड्जमध्यामिधा- धैबत्योरिह गौडपञ्चम इति ख्यातरस रागो भवेत् ।। नान्यः धैवतीषड्जमध्याभ्यां जातोऽसौ गौडपञ्चमः । धैवतान्तग्रहो भान्तो..... ..वर्जितः । काकलीकलितो विद्भिबीभत्से स भयानके || गौडमन्हार:- मेकराग: ( मल्हारमेलजन्यः ) - उभयोगडमल्हार मल्हाराभिधयोर्मतः । किचिट्टिभेदो भेदज्ञैरन्योन्य रसपुञ्जयोः || गौडव:-- रागः - गौडी पञ्चमत्यागी त्रिनिषादश्च रागजः । गौडी ---मेलरागः ( मालवगौलमेलजन्यः ) सत्रया धगरिक्ता स्थानौeी सर्वाङ्गमञ्जुला। गायकैर्गीयते सायं गम्भीरगुणगुम्भिता || हम्मीरः मोक्षः श्रीकण्ठः मद श्रीकण्ठः