पृष्ठम्:भरतकोशः-१.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौदानिकः चदा स्यास्थायिनि न्यासः तदा गौण्डकृतिर्भवेत् । एतस्याः पञ्चमं लक्ष्ये महं लक्ष्यविदो विदुः ।। गौदानिकः--तानः मध्यमग्रामे नारदीयतानः । सरिमपधनि. गौरवर्णः रक्तपीतसमायोगागौरवर्ण इति स्मृतः । -रागः ( सङ्कीर्ण: ) देशाख्यायाश्चाथ धन्यासिकाया: स्वादशाभ्यां गौरवीयं प्रदिष्टा । गौरवी- गौरिक्रिया–मेलराग: ( नीतिमतीमेलजन्य: ) (आ) सगमपधनिस.. सनि धनिपम गस. --मेलरागः ( मायामालवगौलमेलजन्यः ) (आ) सरिमपनि स. (अव) सनि ध प म गरिस. --मेलरागः रागोऽयं स्वतन्त्रमेलः । गौरी-वीणा अस्या लक्षण न कुत्रापि लभ्यते । पाल्कुरिकि- सोमनाथेन स्मृता । रिस्वरादिस्वरारम्भरिकोमलधकोमला । गतीव्रा सा नितीव्रा च गौरी न्यशश्वरा मता ॥ आरोहे गधहीना सा निकम्पनमनोहरा | आरोहे यदि गान्धारो मध्यमावधि मूछेना ॥ इयं तृतीयमहरोत्तरगया। नान्यः -रागः ग्रहांशन्यासषड्जा स्वाद्रिपवर्ज्या सुखप्रदा । मूर्छना प्रथमा ज्ञेया गौरी सर्वाङ्गसुन्दरी || नारायणः । मझ मा अहोबिल: दामोदरः -रागः ( सङ्कीर्णः ) श्रीरागात्स्यागौडरागाच गौरी । -- रागः अतः परं भवेद्गौरी हिन्दोलस्याङ्गमीरिता | निषादे बहुतां याता षड्जन्यासग्रहांशका || घाडवर्षभसन्त्यक्ता धैवतेन विवर्जिता । तारमन्द्रा क्रमादेषां दृश्यते स्वरसप्तके ।। - देशीताल: पञ्चभिर्लघुभिगौरी ।।।।। गौरी मता बुधैः ||1|m गौरीताल:– चित्रताल: गौर्या त्रिगाश्च बिन्दुञ्च गुरुद्वन्द्वं द्रुतद्वयम् । माता : ११ मिश्रजाति: द्विकलविषमयतिः । Sssossoo गौरीमनोहरी --- मेलकर्ता राग: स० रिग.०म०प० ध० निस. नारायणः गौरीवसन्तः – मेलरागः (खरहरप्रियमेलजन्यः ) (आ) स.रिम प ध निस. (अव) सनि ध प म रिगरिस. इरिः श्रीकण्ठः सदन: ताललक्षणे मख गौरीरागध्यानम् निवेशयन्ती श्रवणावतंसमाम्राङ्कुरं कोकिलनादरम्यम् । श्यामा मधुस्यन्दितसूक्ष्मनादा गौरीयमुक्ता किल कोहलेन | मालवकौशिकरागमार्या । दामोदरः गौरीसूनुः सङ्गीतसारार्णवकारः । नेपालीयः | जगज्ज्योतिर्मल्लदुहितुः रुक्मिणीदेव्याः पौत्रस्य पूर्णसिंहस्य महाराजस्याचितः । *. प. १७०० काले स्यात् । 1 गौर्यामतम् अयं ग्रन्थः पार्वती कृत इत्यूह्यते । प्रबन्धलक्षणेषु पार्वतीमत-