पृष्ठम्:भरतकोशः-१.pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौल: । मसकृदुद्धृतम् । तेषु स्थलेषु गौरी, शैलकन्या, गिरिजेति पर्यायपदा- न्युक्तानि । भरतार्थ चन्द्रिका गौरीकृतेति, भरतार्थचन्द्रिकायां भूभ- राजन्यदुहितुरचिताया मिति भरतार्णवोक्तेः स्मर्यते । दुर्गशक्तिः, दुर्गाशक्ति: दुर्गा इति नामभिः कस्यचिन्मतमुदाहृतं सर्वत । दुर्गशक्तिरिति हम्मीरकुम्भकर्णादयः । दुर्गाशक्तिरिति देवण- भट्टादयः । दुर्गामतक्षैरिह पञ्चधोका इति रघुनाथादयः । दुर्ग- शक्तिः प्रमानिति केनचिदुक्तम् । दुर्गा तु पार्वत्येव वा न वेति संशय: । यदि दुर्गशक्तिः स्त्री दुर्गा पार्वती वा नाम न वेत्यपरः संशयः । गौल:--मेलरागः (मायामालवगौलमेलजन्यः ) (आ) सरिम पनि स. (अव) सनिपमग मरिग मरिस. -मेलरागः गौलस्तु गधवर्ज्य: स्यागौरीमेलसमुद्भवः तृतीयप्रहरोत्तरगयः -मेलकर्ता बदि धेनुसममीश्वरमेषशुद्ध- मध्यं पिको हरनिषादमयेति गोले । सन्त्यज्य मेषमवरोहति वैणिकैस्तु तत्षाडवौडुवगणे परिगण्यगीतम् || गौलपन्तुः ---मेलरागः ( मायामालवगौलमेलजन्यः ) (आ) सरिम पनि स. (अव) सनिधपमधम गरिस. १८७ मज सरिमपाः शुद्धाः । साधारणो गः । काकलिर्निषादः । मेषो गः । | परमेश्वरः गौलमलार:–मेलराग: (धीरशङ्कराभरणमेलजन्यः) (आ) सरिंग म मंगमपधनिस. (अव) सनि ध प म गरिस.. अहोबिलः मझ गौलपन्तुरागध्यानम् सुस्तनी सहित के लिकारतां मस्तकोपरिविलासदर्शिनीम् । हस्तकीलितसुवर्णकन्तुकां संस्मरामि हृदि गौलपन्तुकाम् || अब कन्तुकशब्दः कन्दुकार्थे वर्तते । रागसागर: मझ गौलीरागध्यानम् शुकपञ्ञ्जराग्रहस्तां बिकटासनमंस्थितां सुवर्णानीम् । मकुटालङ्कृतशिरसं प्रकटितपुरुषां च गौलिकां ध्याये ॥ रामसागर: गौलीरुतः-

-तालः

सगणो बिन्दुयुगले लगौ दो जगणस्तथा । यगणश्चेति विज्ञेयं ताले गौली रुताइये ।। १८ मात्राः । ग्रथनम् – निर्वहणसन्ध्यङ्गम् उपक्षेपस्तु कार्याणां अथन परिकीर्तितम् । भरतः यथा- 'देव क्षम्यत' इत्यादि यौगन्धरायणवाक्यं रत्नावली- लामरूपकार्यस्योपक्षेपाद् ग्रंथनम् । ग्रहः अभिनवः ग्रथनं कार्यदर्शनम् । कार्य मुख्यफलम् । प्रध्यते संबद्धयते व्यापारेण मुख्यफलमनेनेति ग्रथनम् | यथा वेण्यां पावाली न खलु मयीत्यादि भीमवाक्यम् । द्रौपदीकेशसंयमनकार्यस्य व्यापारेण ग्रथनम् | -शिल्पकाङ्गम् तालप्रस्तार: ग्रहः -- तालप्राणः अन्योन्यनिर्णयोत्पन्नपरिचयपलवितभ्रमासिरामोऽर्थ विशेषो अथनम् । यथा- 'अलसवलिते 'त्यादि मालती माधवे वकुलवी- 1 सागरः ग्रन्थिः– देशीताल: प्रन्थिताले समुद्दिष्टा लघू बिन्दू लघू गुरू ॥ ० ० ॥ भट्टलेल्लटस्तु - आद्यन्तयोरनियमो विषमश्च प्रकीर्तितः । मात्राधिक्यं च तस्यैष के चित्कापि प्रचक्षते | रामचन्द्रः वेमः इत्याह । अपि च तेनैव विषममहस्य बहवो भेदा उक्ताः । प्रहशब्दो घढन्तो वा कर्मसाधक एव वा। आये नृत्तादिसंबन्धो यह इत्यभिधीयते । अन्ते नृत्तादिकं चैव ग्रह इत्यभिधीयते || ·घङन्तश्चेद् ग्रहणमेव ग्रहः । तालस्य नृत्तगीतवाद्यैः सम्बन्धी- ति । कर्मसाधनं चेद् गृह्यते स्वसंबन्धितया नृत्तादिकमिति व्यु- त्पस्या नृत्तगीतवाद्यानि त्रीण्यपि ग्रह एव | सभोऽतीतोऽनागत इति ताले ग्रहस्त्रिधा । गीतादिसमकालस्तु समपाणिस्समप्रहः ।