पृष्ठम्:भरतकोशः-१.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लथपक्ष्मपुट भ्रूभृङ्मलिना मनवारका । अल्पसञ्चारिणी दृष्टि: ग्लानौ ग्लाना निरूपिता || एषा ग्लानावपस्मारे म्लानावपि नियुज्यते । ग्लानिः भास्वरजातिनाटके तृतीयस्सन्धिः । ---व्यभिचारिभावः वामनःकायकर्माणि ग्लानिग्लेपयतीति यत् । बान्तविरक्तव्याधितपोनियमोपवासमनस्तापातिशयमदनमद्य- सेवनातिव्यायामाध्वगमक्षुत्पिपसानिद्राच्छेदादिभिर्विभावैरुत्पद्यते तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपनानुत्साहत- नुगालवैवर्ण्यस्वर भेदादिमिर नुभावैरभिनयः प्रयोक्तव्यः । भरतः ग्लानिर्विरेकवमनजागरातिरताध्वमिः । उपवासमनस्तापक्षुत्पिपासादिभिर्भवेत् ॥ कम्पानुत्साहवै वर्ण्यस्वेदमन्दपदक्रमैः । क्षामवाक्याक्षि संहार कार्याङ्गलथनादिभिः । ग्लानि जास्त्वनुभावास्ते कथिताह्येवमादयः ॥ अशोकः -चित्रामिनय: हृदि स्थाने तु मुकुल: पुरोभागे तु कर्तरी । चालयेत्सूचिहस्त तु चलितं तु मनोरुजि ॥ पाश्र्वभागे सुष्टिहस्तः चलितस्तु जरार्धके । मुखस्थाने तु शिखर: तृष्णार्थस्य निरूपणे ॥ सर्वाङ्गचलनं कृत्वा पुरोभागे तु कर्तरी । चालये द्रोगभावे तु करटी का विचक्षणः ॥ चतुरश्च पताकश्च पुरोभागे तु चालितः । विप्रदासः शारदातनयः ग्लपयतीति । 'विगृह्य ग्लै भ्लै हर्षक्षये' इत्यस्माद्धातोरावे कर्तरि स्त्रियां क्तिन्निति क्तिन्मत्यये क्तिनो निष्ठावद्भावेन निष्ठानत्वे ग्लानिशब्दो निष्पन्नः । चालयित्वा व्यायामार्थनिरूपणे ॥ त्रिपताकः पुरोभागे चलितस्तु रतिश्श्रमे ।.. कण्ठस्थाने पताकन्तु चालयेत्तनिवारणे ।। शारदातनयः नरसिंहः शारदातनयः 1 । | विनायक : 1 घटा– देशीताल: द्वौद्रौदौलौ गयौ घटा| 05 घटितम् - विणावादनेगुणः परिवर्ते द्रुते पाणे स्याद्धटिताभिधम् । घट्टितः– पादः पार्ष्या सन्ताडयते भूमिः यत्रासौं घट्टितो मतः 1 स्वात्सारणे कार्य: चरणोऽसौ मनीषिभिः अश्वादिप्रेरणे भेदे हडत्वापादने तथा । घट्टनम् किन्नर्या दक्षिणहस्तव्यापारः । तत्व द्रष्टव्यम् । घण्टातालः घट्टितोत्सेधः– पादः क्रमाद्यो घट्ट्यन्नग्रपार्ष्णिभ्यामसकद्भुवम् । स पदो घट्टो सेस्ताण्डवे सद्भिरीरितः ।। धर्धरीवादनादिषु | घट्टिता ---मृदङ्गवादनमार्ग: घट्टिता करमूलस्य | करमूलस्य चालनेन पुटं यदि वहितं सा क्रिया घहिता | घण्टकः नाट्यशास्त्रव्याख्याता । एषोऽभिनवगुप्तेनासकृत्स्मृतः । घण्टा --मेलरागः (आ) सरिग०० स०१००० १० निस. (अव) स० नि० धप०म०० गरि स. वेग् घण्टाताल: घण्टाकांस्यमयी ज्ञेया तद्ज्ञैरष्टाङ्गुलोछ्रया । .विशाला वदने मूलभागेष्वल्पत्वमागता || अस्याः पिण्डप्रमाणं तु स्यादर्धाङ्गुलसम्मितम् । अस्थाले विधातव्यो दण्डोऽष्टाङ्गलसम्मितः || सोमेश्वर, नारायणः ज्यायनः मेरलक्षणे