पृष्ठम्:भरतकोशः-१.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घण्ठारवः निदध्यादन्तराले तु दण्डमूलावलम्बितम् । दैर्घ्ये षडङ्गुलमितं पिण्डे सार्धाकुलान्वितम् ॥ अधो मुखं सुवृत्तं च लोलकं लोहनिर्मितम् । ततो दण्डं तु घण्टायाः धृत्वा सव्येन पाणिना | स्फुटं तु टठणोत्कारबहुलं वादयेत्सुधीः ।। घण्टास्त्र:-मेलरागः ( रत्नाङ्गीमेलजन्यः ) (आ) सनिस गरि ग म पनि स. (अव) सनि ध प म गरि-स. –मेलरागः ( कर्णाटगौडमेलजन्य: ) धैवतांशग्रन्यासो भवेद्गान्धारवर्जितः । घण्टारबोऽयं विख्यातस्सर्वदा गीयते बुधैः ॥


रागः

घण्टारको धैवतीज: प्रतापे सर्वदापि च । --रागः अथ घण्टारवाह्वानो मिनषड्जसमुद्भवः । गान्धारे मन्द्रसंयुक्तो न्यासवान्मध्यमस्वरे | धैवतमहसंबद्धस्तारभूतो निषादके ॥ सन्द्रगो मध्यसन्यासः संपूर्णो धैवतग्रहः । घण्टारको नितार: स्यान्निषड् जगतस्तथा । गुर्वाज्ञया रसे दीरे विनियोगोऽस्य दर्शितः || -- रागाङ्गरागः भिन्नषड्जसमुद्भूतो मन्यासो धैवतग्रहः । तार निर्मन्द्रगान्धारः पूर्णो घण्टारको मतः । हेमन्तप्रथमे यामे रसे वीरे च गीयते ॥ घण्टावरागध्यानम् करे दधानः किल शङ्खमेकं वामे च घण्टां कलनादरम्याम् । धौताम्बरधारुकुटी प्रदेशे घण्टारवोऽयं हरिभक्तिमुख्यः ॥ वेमः लख १९२ श्रीकण्ठः नारायणः हरिः जगदेकः भट्टमाथवः घण्टारवारागध्यानम् लम्बालकां दीर्घकयां शुभाङ्गी व्यत्यस्तपादाब्जयुगप्रदर्शिनीम्। सखींयुगेन प्रतिभाषयन्ती घण्टारागः ---मेलरागः घण्टारागो गपूर्वः स्यादन्तः कोमलधैवतः । ध्यायामि घण्डारविकां मनोहराम् ॥ मेलकर्तायें तृतीयप्रहरगेयः । छत्ता-पाटवाद्यम् निबद्धमर्थ प्रथमं झेंकाराद्येच वादयेत् । अनिबद्ध ततश्चार्थ कराभ्यां वादयेद्धि या पुनर्निबद्धखण्डस्य वाद्याद् घत्ता निगद्यते ॥ -देशीताल: द्वौ लौ द्रौ द्वौ लगो घत्ता 110015 घत्ताताले लघुद्वन्द्वं द्रुतद्वन्द्वं लगौ तथा । 110015 धनः–व्वनिभेदः अकशो निबिडो यस्तु घrisसौ ध्वनिरीरितः । घनकेशिनी–मेलरागः ( स्वरहरप्रिया मेलजन्यः ) ( आ ) सरि ग म पनि स ( आ. ) सनि ध प म रिस. घनता --- वंशे फूत्कारगुण: त्रिषु स्थानेषु गमकै रुपेतो घन उच्यते । स्थूलता ऋक्ष्णता यह श्रावकत्वं च दृश्यते । घनं तमाह महितो नान्यो मान्यो मनीषिभिः ॥ १७ मात्राः । धनतालः गदगा गद्गा सोदौ लौ गौ ताले घनाइये । घनताल: रागसागरः अहोबिलः वेमः नमः सोमेश्वरः मझ नान्यः तालप्रस्तारः