पृष्ठम्:भरतकोशः-१.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनत्वम् घनत्वम् - फूत्कारगुणः - त्रिषु स्थानेषु गमकैरुपेतो धन उच्यते । वनपङ्क्तिः-–श्र्वावृत्तम् लघुनी चादौ चरणे यस्या | गदिता नाम्ना घनपकिस्सा || जलधाराहि - (छाया) जलधाराभिः । - घनरवः–पाटवाद्यम् उभाभ्यामथ चैकेन विविधैः पाटकल्पनैः । निरन्तरलसन्नादी भवेद् घनरवाभिधः ॥ एकहस्तेन वाद्याभ्यां कृतैः पार्टर्निरन्तरैः । ध्वनिर्मान्यो भवेद्यत्व सोयं धनरवः स्मृतः घनश्यामः जगज्ज्योतिर्मल्लदौहित्रस्यानन्तराजस्थास्थानकविः । काल: कै. प. १६८०. घनश्यामला – मेलराग: ( बकुलाभरणमेलजन्यः ) (आ) सरिगम नि ध नि स (अव) सनि ध प म गरिस.. हस्तमुक्तावलीसारसमुद्धतिकाकार: । नेपालदेशीयः । 4 घनसुप्रभातम्-मेलरागः ( मेचकल्याणीमेलजन्यः ) ( आ ) सरिमपधस. (अव) सधप ध नि ध प म गरिस. ना-श्रुतिः ऋषभस्य द्वितीया श्रुतिः वनाघन:-- देशीताल: बनाघनाये ताले सहयं नव्यं प्लुतः । सोमेश्वरः १७ मालाः । भरतः वेमः घनान्दोलिका––मेलरागः ( हरिकाम्भोजीमेलजन्यः ) ( आ ) सरि मधनिस . (अव) सनिधप मग रिस.. 15 मख १९३ मञ्ज | जग 1 तालप्रस्तारः । म वर्षणः– तालप्राणः मार्गशब्दे द्रष्टव्यम् | घात:- वीणायां दक्षिणहस्तन्यापार: तन्त्रिकां हन्ति यद्यत्र मध्यमाक्रान्ततर्जनी । वैरिणां खातदक्षेण तदा घात इतीरितः ।।


वादनं दक्षिणहस्तव्यापार:

घातस्म्यान्मन्यमाकान्ततर्जन्या तन्त्रिकाहतिः धातव्रतना उल्बौ वर्तित स्वोक्तरीत्योक्ता घातवर्तना उद्वेष्टिते निष्पन्नौ स्यातां चेदलपढ़वौ || वक्षसःस्कन्धयोरूर्ध्वप्रसारितयुता बुभौ । स्कन्धाभिमुखमाविद्धौ वलितौ चाङ्गुलीदले । अलपझोलवण प्राहुर्घातवर्तनिकां परे । घूर्जरी–मेल्रागः ( माथामाल्यगौलमेलजन्यः ) (आ) सरि गप बस. (अव) स ध प म गरिस. घूर्णितम्-करणम् ऊर्ध्वाधः पार्वतः क्षेत्रे व्यावर्त्य परिवर्तयन् | अधोमुखं चतुर्दिकं भ्रामयन्दक्षिणं करम् । जास्वस्तिकमादाय तर्दिक चरणं दूधन् । . अपकान्तासमायुक्तं वाम डोलामि करम् ।। यत्र कुर्वीत ती रैघृणित परिकीर्तितम् । उत्प्लुत्य स्वस्तिकं कुर्यादत्र कैर्तिधरे मते ॥ घोण्टाणी- मेलरागः ( सिंहेन्द्रमध्यममेलजन्य ) (आ) सरिगमपधनिस. (अव) सनिध. मग रिस. घोरतरा-श्रुतिः मन्द्रषड्जचतुर्थी श्रुतिः । घोरतरु कुम्भः शाई: अशोक: करिनाथः मज घ्यायनः