पृष्ठम्:भरतकोशः-१.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धारा घोरा-श्रुतिः मन्द्रषड्जतृतीया श्रुतिः। घोवः ---वादनम् (उभयहस्तव्यापार) तन्त्रीलग्नामुष्ठपर्वा कर्तरीयच हन्यते । कनिष्ठासारणाभ्यां वा यत्वासौ घोष उच्यते ॥ -वीणायामुभयहस्तव्यापारः कनिष्ठाकत्रिकाभ्यां वा यत्र तन्त्री प्रहन्यते । कर्तरीबाया पाश्र्वलग्ना घोषकस्तदा || घोषा इयमेकतन्त्र्याः वीणाया नामान्तरम् । ( आ )। सरिग म पनि स ( अव ) सनि ध प म रिस. चक्तिम्-दर्शनम् निमीलोन्मीलनाभ्यां स्याचकितं कथितं बुधैः । मीलनोन्मीलनावृत्तिः यत्र तचकितं विदुः । -शृङ्गारचेष्टा त्रासेन लज्जया वापि निजवल्लभसन्निधौ | संभ्रमातिशयो यस्तचकित सूलकृन्मते ॥ चकोरध्वनिः-- मेलरागः ( हेमवतीमेलजन्यः ) ( आ ) सरि ग म प ध निस. ( अव) सनि म गरिस मण्डली चक्रः-देशीताल: चकताले क्रमाद्ज्ञेयं दचतुष्कं लघुर्भवेत् । शाः कुम्भ: घ्राणिनी–श्रुतिः 1 पद्रमस्य प्रथमा श्रुतिः | हनुमन्मतेऽष्टादशैव श्रुतयः । पञ्च- मोऽत्र त्रिश्रुतिः । प्रिङ्कारध्यनिः––मेलरागः ( हरिकाम्भोजीमेलजन्यः ) श्रीकण्ठः भद्र शारदातनयः कुम्भः 2 भक्ष 1 1 प्रतीपब्रह्मतालः स्यात् विद्वद्भिः परिकीर्तितः || ००००1000100/0/ चक्रकुट्टनिका - मुदुचारी यथा कुट्टितं पाइर्वाद्धामयित्वा निवेशयेत् । ततः स्थाने कुट्टयेच चॠकुट्टनिका तदा ॥ चक्रक्रुट्टिता—मुडुपचारी कुट्टयित्वा तु विन्यस्य भ्रामितो लुठितो यदि । चुट्टितोऽबिलः पुरस्स्थाने तदोक्ता चक्रफुट्टिता अस्य तालस्य लक्षणोका न सन्ति --ताल: स्थाहातालो विपरीतरीत्या चक्राभिधः स्यात् । 1000 100 101 चक्रताल:---देशीताळ: ssss sssss ऽऽऽऽऽऽऽ००००० चक्रतालोडुपम्-देशीनृत्तम् प्रतीपो अझतालस्तु चक्रतालः प्रकीर्तितः । तालेमानेन विहितं चक्रतालोडुप भवेत् || ०००11०००। अस्य रूपाभिनयो ब्रह्मताले प्रोक्तः | चक्रतुल्यम् --मेलरांग: (मेचकल्याणीमेलजन्यः ) (आ) सरिम पनि स. (अव) सनि ध प म ग रिस. चक्रधरः– मेलराग: नाटमेलसमुद्भूतो रागचक्रधरः स्मृतः । पञ्चमेन विहीनः स्यात् षड्जोद्राहेण शोमितः ॥ सायं गेय. दामोदरः चक्रप्रदीप्तः–मेलरागः ( खरहरप्रियामेलजन्यः ) (आ) सरिगपमध नि सं. (अव) सनि धमग स. असो अशोकः हम्मीरः अहोबिल: