पृष्ठम्:भरतकोशः-१.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रबन्धः- काडतृत्तम् पिण्डः स्याच्चतुर्दशभिविन्दुभिरथ ऊर्ध्वतः । दक्षहस्ते ब्रह्मतालो ईडावान्वामहस्तके || दक्षा सिहलीला वामा यतिशेखरः । सकृद्रपं ब्रह्मताले स्यादीडवान्द्विवारतः || सिंहलील द्विवार स्वादकधा यतिशेखरः | अयोध्वं पिण्डबिन्दौ स्यात्समाङ्गेन योजनम् || एवं प्रथमखण्डः स्याद्वितीयमधुना अवे । इडावान्दक्षहस्ते च दक्षायौ ब्रह्मतालकः || वामा सिंहलीलश्च तत्पाणौ यतिशेखरः | पूर्वत्रयोजनं पिण्डं तृतीयं खण्डमुच्यते || यतिशेखरतालस्तु दक्षपाणावलङ्कृतः । ईडावान्दक्षपादे च वामायौ त्रह्मतालतः ॥ वामहस्ते सिंहलील: चतुर्थ रूपमुच्यते । दक्षपाणौ सिंहलीलो दक्षा यतिशेखरः || ईडात्रान्वामपादे च तत्पाणौ ब्रह्मतालकः । एवं चतुर्धा तालानां पिण्डे भवति योजनम् । चक्रबन्धेति विज्ञेयो काडस्तालविचक्षणैः ।। चक्रश्रमणिका-कला सुखोपविष्टा कुरुते यत्र चक्रभ्रमिं नटी । कराभ्यां पादयुग्मेन प्रथिवीवृतपाणिना || नाम्ना सा प्रभुणा प्रोक्ता सुखचक्रभ्रमावती । कृत्वेमामादितः कुर्युर्यबचादन्याश्रसंशयम् || चक्रश्रमरी भुवि पादं मुहुः कर्षन् त्रिपताको करौ वन् . चक्रवद्भ्रामयेद्यत्र सा चक्रभ्रमरी भवेत् ॥ -तिरिपनृताङ्गम् चतुरश्रेऽप्यधः सञ्चे पताकौ पार्श्वयोस्तथा । प्रसृतौ वामहस्तश्च प्रग्नस्ततः परः ।! दक्षजघोर्ध्वदेशे च वामं चेत्स्थापितं पदम् । स्वस्तिकीकृत्य भूमेश्च चतुरङ्गुलमन्तरम् ॥ स्तनयोः शिखरद्वन्द्व स्थाप्य दक्षिणतो भ्रमेत् । वारं वारं तदा चक्रभ्रमरी गदिता बुधैः ॥ : वेद: नागभल्लः नाव्यदर्पण: 293 1 -अमरी स्थानक खण्डसूच्याख्ये वामस्यामतलेन तु । महीतलमवष्टभ्य दक्षिण चरणं पुनः | चक्रवमयेद्यत्र सा चक्रमरी भवेत् ॥ चक्रमण्डलम्-करणम् स्खलिता प्रथमं चारी डोलालम्बितबाहुकः । पूर्वकायो नतो यत्र चक्रवद्रमणं भवेत् । अभ्यन्तरापवेधेन तद्वचत्रमण्डलम् || तक्रमण्डल प्रोक्त स्वर्वेश्यानां परिक्रमे । चक्ररेचितम्–करणम् एतौ डमरुको हस्तौ पुरस्तात्पृष्ठतो यदि । पौनः पुन्येन तावेव स्यात्माविद्धरेंचितौ ॥ अक्षितौ चरणौ..... तल सखरै । एतत्प्राह हरिश्मापः करणं चक्ररेचितम् || चक्रवर्तिताल:~- देशीताल: चक्रवर्तिनि तालेऽस्मिन् गलौ दौलः प्रकीर्तितः । 511001 चक्रवाल:--प्रबन्धः गृहीतमुक्तैस्तु पदैराश्रित्य यमकक्रमन् स्वाञ्चकवालोऽभीष्टेन तालेनावृत्तियोगतः ।। गेयो गद्यैश्च पद्यैश्च ततश्च भवति द्विधा । आभोगोऽव पदैरन्यैन्यसस्तालञ्च मानतः || चक्रवालयमकम् - अलङ्कारः पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः ।. पक्रवचकवालं तत् (उदा- ) शैलास्तथा शत्रुभिराहता इताः । ताच भूयस्त्वनुर्पुखगैः खगैः १ स्वगैश्च सर्वैर्युधिसञ्चिताश्चिता- श्चिताधिरूढा निहतास्तलैस्खलैः ॥ विपर्यस्तौ तलौ कृत्वा सच्छिद्राङ्गलिको क्रमात् । चक्रहस्तः ज्यायनः लक्ष्मणः हरिपाल: लक्ष्मण सोमराजः भरतः