पृष्ठम्:भरतकोशः-१.pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुरश्रभ्रमरकः चतुरश्रभ्रमरकः --- नृत्तबन्धः यत्न मध्ये तु चत्वारि पातमौ च मण्डले चरन्ति पङिक्तरूपेण चारुविभ्रमशोभिताः चतुरश्रभ्रमरको बन्धोऽयं परिकीर्तितः ॥ चतुरश्रमट्टयः– ध्रुवताल: आद्यन्तयोलेधू मध्ये द्रुतं च चतुरश्रकः । मात्रा दश जगुयंत्र समयः परिकीर्तितः ॥ चतुरश्ररूपकः----ध्रुवताल: द्रुतं त्वेकं लघुश्चैको मात्राषट्कं च यत्र सः रूपकञ्चतुरश्रः स्यादित्याहुस्तालवेदिनः || अयं को वर्णतालभेदानन्तरं पठितव्यः । चतुरश्रवर्णः -- देशीताल: वर्णतालस्तत्र गलौ दगौ च चतुरश्रके | ०७ चतुरश्रा - मङ्गताल: द्वौ लघू गुरुडौं लघु गुरुः द्वौ लघू गुरुतयम् । ॥ ऽ । ऽ । ऽ ऽ ऽ चतुरश्राद्धः - ध्रुवताल: लघुद्वन्द्वं द्रुतद्वन्द्वं माला द्वादश यत्र सः । चतुरश्रोताल: स्यादिति तालविदो विदुः ।। चतुरथैकतालः– ध्रुवताल: लघुरेकचतुर्मात्रश्चतुरश्रस्तथैव च । यत्रैकतालः स प्रोक्तो भरतज्ञैर्मनीषिभिः ॥ चतुरश्रौ नृतहस्तः अष्टाङ्गुलान्तरौ यौ तु वक्षसः खटकामुखौ । समांसकूपरी हस्तौ चतुरश्रौ पराङ्मुखौ || चतुरश्रत्वमङ्गस्य नृत्ते जीवितमुच्यते । तदाकारतया पूर्व चतुराबुदाहृतौ ।। प्रायेण नृत्तहस्तानां प्रभवत्वाच सूरिभिः । विबसूत्रसमस्कन्धकूपरी खटकामुखौ ॥ भरतकल्पः भरतकश्पः १९८ वेमः नान्यः भरतकल्पः भरतकल्पः सोमेश्वरः 1 चतुर्दण्डीप्रकाशिका पराङ्मुखौ यदात्यातामुरसोऽष्टाङ्गुलान्तरौ । चतुरश्रौ तदा ज्ञेयौ सौष्ठवेनापि संयुतौ । आकर्षणे सगादीनां विष्णोरमिनये पुनः || चतुरश्रौ तदा हारमौलाद्याकर्षणे करौं । पराङ्मुखस्थाने प्राङ्मुखाविति विदास आह सम्मुखाविति भोजः । चतुरस्रवतना चतुरस्रौ यदा हस्तौ चलितौ सांसकूपरौ । उद्वेष्टितक्रियापूर्वी पश्चाद्वक्षः समाश्रितौ । तदा धीरैः समादिष्टा चतुरस्राख्यवर्तना || चतुरस्त्रागतिः 'चतुरस्रा चतुर्मुखा । चतुरसभावलासः अयं ग्रन्थः परमेश्वरकृत इति अच्युतरायकृततालान्धिप्रन्था- दवगम्यते । तत्र बहवः श्लोकाः चतुरसभाविलासादुदाहृताः । चतुरस्रौ – हस्तः पुरोमुखौ समस्कन्धकूपेरौ खटकामुखौ । स्थितौ वक्षःपुरोदेशे बक्षसोऽष्ठाङ्गलान्तरे । चतुरस्राविति प्रोक्तौ स्रगाद्याकर्षणे करौ ॥ चतुर्थकः– देशीताल: लघुद्वन्द्व द्रुतश्चैकः क्रमेण स्थाचतुर्थ । १।० चतुर्थप्रहारगेया रागाः .श्रीरागो मालवाख्या गोंडी त्रवणसंज्ञकः । नटः कल्याणिसंज्ञश्च सालङ्गनटकं तथा ॥ सर्वे नाटाव केदारी कर्णाटाभरिका तथा । चण्डहंसी पहाड़ी च तृतीयप्रहरात्परम् ॥ रात्रौ पूर्वयामगेया रागाः । ज्यायन: चतुदण्डाप्रकाशिका बेङ्कटमखिकृता । कालः की. श. १६२०-५०. अशोकः अशोकः देवण: शार्श: दामोदरः