पृष्ठम्:भरतकोशः-१.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दण्डी स्थाय्यारोह्यवरोही च सवारीति क्रमा इमाः । चतुर्दण्डी च सा प्रोक्ता नारदा दिमुनीवरैः ॥ लक्ष्मीनारायणः नात्मिन्नर्थे चतुर्दण्डीशब्दः प्रयुको बेङ्कटमखिना | सतु आलाप ठाय गीत प्रबन्ध इति गानस्य चतुर्ध्वङ्गेषु प्रयुक्त- बान् । प्राचीनैस्तस्मिन्नर्थे प्रयुक्त एवेति स्वमन्थे चाह | गीतप्रबन्धयोरेवं भेदो यदि न कल्प्यते । कुतः सिध्येचतुर्दण्डी कुतो भोपालनायकः ॥ इति वदन् गोपालनायकोऽपि चतुर्दडीशन्दं प्रयुक्तवानिति प्रोक्तवान् । चतुर्हेण्डीलक्ष्यमन्थेऽप्यद्याप्यमुद्रिते सप्तत्रिंशद्रागाणां आलापठायगीत प्रबन्धरूपाणि प्रतिरागं दर्शितानि सन्ति ॥ चतुर्दन्तहस्तः मृगशीष रुस्तिको चेचतुर्दन्तकरो भवेत् । अधोमुखः पुरोभागे ऐरावतनिरूपणे || चतुर्दारविन्द:-- चाल: - मध्यदेशस्थित तिर्यगेकस्मिन लुठिते करे । करोऽपरः पूर्वमूर्ध्वं ठन् गत्वा विलासतः मण्डल भ्रमणं कृत्वा क्रमादाशाचतुष्टये | तत्तन्मुखतया चारु लुठनं क्रियते यदि। चतुर्दलारविन्दाख्यञ्चालकः परिकीर्तितः ॥ अयमेव चतुष्पवाजमिति अशोकेन संज्ञितः । चतुर्भागः -- तालप्राणः मार्गशब्द द्रष्टव्यम् । चतुर्मार्गम् मार्गाश्चत्वार एतेषामधुनाख्यामहे भिदा | 6 चतुर्भुजः– देशीताल: चतुर्भुजश्चतुर्मलैर्विरामान्त्यदुतान्तः। 1010101 कक्ष्मणः ..मार्गणं मार्ग इत्येवमाकांक्षावस्तुगोचरान् । आकांक्षानियताम्वर्णान् मार्ग मुनय ऊचिरे । त्रिपुष्करे विनायक: आलिप्ताडितगोमुखविस्तारचत्वारो मार्गाः । वेमः नान्यः भरतः & चतुर्मुखः-- देशीताल: चतुर्मुखे द्रुतद्वन्द्रं शीघ्रमेकं पुनस्तथा पश्चात्प्रलघुनिःशब्दा.... 15-००००००० " चतुर्मुखामिधे ताले सगणाच लघुर्गुरुः ॥ऽ।ऽ - प्रबन्धः स्वरश्चैव तथा पार्टस्तेन्नश्च तथार्धकम् । श्रमेणैव चतुर्भागा गीयते स चतुर्मुखः । आई सराङ्कवयं खण्डयुग्मं मनीषिभिः | तृतीयं तेन्नकैयं चतुर्थं गमकैस्तथा ॥ चतुर्मुख क्रमात्मोक्ता लगलाञ्च तोऽन्तिमः। 15| वेम: चतुर्मुखस्वरैः पाटै: पदैरतेनर्निबध्यते । स्थास्यादिभिस्तथा वर्णैराभोगोऽन्ते पदान्तरैः । ग्र्र्न्यासो विधातव्यो भवेदेवं चतुर्मुखः || खरैः पाटैः पदैस्तेन्नैर्वर्णैश्छायादिभिः सह । निवेशितैर्यथासंख्यं परिख्यातचतुर्मुखः ।। सरैः पाटै पतेः सहितो यः प्रबद्धयते । स्थाय्यादिभिश्चतुर्वर्णैः यथासंभ्यानिवेशितैः ॥ चतुर्मुखप्रबन्धोऽयं चतुरैरभिधीयते । आभोगोऽन्यपरस्य ग्रहेण न्यास इष्यते || यस्थाद्यपादरचना स्थायिवर्णाश्रितः । आरोहिवर्णैश्चतुर! स्वाद्वितीयकः ।। (?) ततोऽवरोहिवर्णस्यैः पदैर्भागस्तृतीयकः । तेन्नवारि वर्णस्यैवतुर्थः परिकल्प्यते । ग्रहेण मुच्यते यश्च स प्रबन्धश्चतुर्मुखः ॥ चतुर्मुखः --नृत्तबन्ध: करणात्सचतुष्काच द्वे द्वे वारौ परस्परम् । द्वेद्वे शेषे च नर्तक्यो मण्डलाकारयोगतः ।। घरन्ति यत्र कोणस्था: कुर्वन्ति भ्रमरीमपि । प्रतियुग्मप्रचारेण युग्मान्तरमपि क्रमात् । अनुगच्छति बन्धोऽयं चतुर्मुख उदाहृतः ॥ उमणः सोमेश्वरः हरि पाक: सोमराजः जगवायमल्छः