पृष्ठम्:भरतकोशः-१.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चनमुखलाहडी वंशः चतुर्मुखस्य वंशस्य मानं षड्यूकिकाधिकैः । अङ्गुलैः पञ्चदशभिः मुखतालाख्यरन्ध्रयोः || अन्तरे मानमाख्यातङ्गलानां चतुष्टयम् । पृथक्सपादवियविमानं सप्तान्तरालगम् || समासतो मध्यमानमङ्गुलद्विती तथा यूकाः षट् त्रितयशेष पञ्चवक्तवदीरितम् || चतुर्मुखलोहडी- उत्प्लुतिकरणम् क्रियते लोहडी यत्र दिशासु चतसृष्वपि । कथिता नृत्तचतुरैः सा चतुर्मुखलोहडी || चतुर्युगकलन कला चतुर्विलासेषु विधाय पार्ष्णि यन्त्रकपादस्य च पादमन्यम् । ऊर्ध्वं समुत्क्षिप्य च हस्तपूर्व करोति चक्र भ्रमिमेव ताभ्याम् || उक्ता माप्रभुणा नाम्ना चतुर्युगकलामणिः । भूभुजां हर्षजनजी कला कलिमलापहा || चतुश्चक्रिणी -- कला मेदिन्यामुपविश्य पादयुगलेनैवेन हस्तेन च प्रायोकामयते सुधांशुवदना चक्राणि चिलाण्यथ । क्षिप्त्वा चान्यकरेण यत्र च समादत्ते मुहुर्गोलकान् चित्राण्येवच पातमित्यमुदिता नाम्ना चतुश्चक्रिणी || नागमल्लः चतुष्कोणम् --~-पादमणिः समस्थितस्य पादस्य पृष्ठतः पुरतः क्रमात् । स्वस्तिकं तच्युतिं कुर्वन्तुर्थी हत्याद्विदिक्षु चेत् । अन्योङ्धिरङ्गुलीपृष्टं चतष्कोणं मलं तदा ।। चतुष्कोणनिकुड़िता – मुडुपचारी यत्राधिः कुट्टितः पूर्वं पुरः पश्चान्निवेशितः । अङ्गभावात्पुनश्चापि पुरः पश्चात्तदान्यथा | स्थाले च कुस्सा याचतुष्कोणनिकुट्टिता || चतुष्पदा - गीतम् - नागमल्लः अथ लायाश्रयीभूताः कथ्यन्ते तु चतुष्पदाः । चतुरश्रा तथा व्यत्येषा द्वेधा चतुष्पदा || एकस्य वा द्वयोर्यद्वा बहूनां वाक्ययोजनात् । श्रद्धासंपन्ना त्रिविधा संप्रकीर्तिता ।। ज्यायन: । अशोकः 899 सा पुनस्त्रिविधा ज्ञेया लयलय विभागतः । प्रवृत्ताख्या द्रुतलये स्थिताख्या सा बिलम्बिते ।। ज्ञेया स्थितप्रवृत्ताख्या लये सध्ये विचक्षणैः । अष्टादशप्रभेदा च विशेषैषा चतुष्पदा || बहुक्षरा च पृथुला मागधी चार्धमागधी | समाक्षरपदा चैव ततश्च विषमाक्षरा || अथाद्यन्तावहरणा अन्तावहरणा तथा । अभ्यन्तरावहरणा ततत्रैवार्धनकुटा । अर्धा च मिश्रा च तत्रैवान्तशीर्षका । एकावसाना विज्ञेया तथा च नियताक्षरा। अर्धप्रवृत्तेत्येतेषां भेदानां लक्षणं त्रवे || चतुष्पदी–प्रवन्धः चतुष्पद्यां तु वृत्तायां प्रासः कार्यो द्वयोः । ध्रुवीयामेवमेव स्यात्पादानुप्रासकल्पना ॥ सर्वेषामेव पादानां एकः प्रासो यदा भवेत् । तदा सर्वसमाख्येन समाख्याता चतुष्पदी || आद्यद्वितीययोः प्रासः सा तृतीयचतुर्थयोः । यस्यामधं सदा श्रोक्ता चतुरा सा चतुष्पदी || आयतृतीययोः प्रासः तथा तुर्यद्वितीययोः । यत्रान्तरसमा ज्ञेया सा छन्दसि चतुष्पढ़ी ||


मात्रावृत्तम्

प्रथमपादे र रगग | द्वितीयपादे ननस | तृतीयचतु- र्थयो: प्रत्येकं पञ्चमात्रिक एक: र । विरहाङ्कः स्वरासतेन्नकास्तत्र तालस्स्वर पदाभिधः । आभोगोऽन्यपरेव तेन्नकैयिस कल्पना | एकैकं यमकं कार्यमर्धयोरुभयोरपि ॥ मात्राष्षोडश पादास्स्यायदि वाप्येकविंशतिः । चतुर्विंशतिसंख्या वा चतुष्पादा चतुष्पदी || चतुस्ताल:-- देशीताल: . चतुस्ताले गुरुः पूर्व ततो विन्दुत्रयं भवेत् । धानीसंरिग ७००० चतुस्ताल चतुस्ताले तु विज्ञेया गुरोरूर्ध्व द्रुतात्रयः | वेमः जगन्नाथमल्लः हरिपालः सोमेश्वरः जगदेक: Sooo वेमः