पृष्ठम्:भरतकोशः-१.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुस्वरः चतुस्स्वर:--- वर्णालङ्कारः स चतुःस्वर इत्युक्तो यत्र स्वरचतुष्टयम् । दर्शित्वान्यं सकृद्रीत्वा गीयन्ते सकलाः कलाः ॥ | यथा - सरिगमसरिगमप, रिगमपरिगमपध इत्यादिक्रमेण । व्युत्क्रमेण पमगरिपमगरिस इत्यादि । अस्यापि रूपकतालानु- गतत्वेनानुपूर्वी विशिष्टत्वादलङ्कारत्वम् || संगीतसरणिः चतुस्सरकम् - कण्ठभूषणम् चवचाकः-मेलकर्ता रागः सरि ००गम०प०धनि० स. चन्द्रः – संगीतशृङ्गाराङ्गम् इन्दोरुद्गमञ्चन्द्रः । चन्द्रकल:-- देशीताल: मपैश्चन्द्रकलो मत्तः । ऽऽ चन्द्रकला -- पाटवाद्यम् वृद्धिहासौ क्रमाद्यान्ति मात्राश्चन्द्रकला इव । यत्र चन्द्रकलासंज्ञस्तालवापि प्रयुज्यते ॥ यद्वाद्ये वाद्यचतुरैरुक्तं चन्द्रकलाभिधम् । यत्र प्रयोगभेदेन वृद्धिहाससमन्विताः । वत्र षोडश दृश्यन्ते तालश्चन्द्रकला त्वसौ || -देशीताल: ततश्चन्द्रकलायां राज्यमयोः त्रितयं लघु । ऽऽऽऽ ऽ$। मगणश्च त्रयो दीप्ता लघुश्चन्द्रकलाभिषे । sss s s f। --पाटवाद्यम् अन्ये चन्द्रकलां प्राहुः द्वात्रिंशन्मात्रिकामिताम् । द्विमात्रा पोडशकला वृद्धिहासयुजो विदुः । ताक्चतुष्षष्टिकलाः प्राहुस्तां दक्षिणे पथि ॥ मात्रायुगलकाद्यत्र समारभ्य विवर्धिते ।. संख्या द्वात्रिंशतिं यावत्कलानां तु द्वयं द्वयम् ॥ अवरोहप्रकारेण कलापाते कृते तथा । चतुष्पष्टिकलं तु स्याद्वाद्यं दक्षिणवामतः ।। भोजः मदनः गोपतिष्यः } हम्मीरः | मोक्षदेवः पूषा चन्द्रकला प्रोक्ता वृद्धिहाससमन्विता । वत वादयितुं शक्तो यद्येको नन्दिकेश्वरः ।। -~-मेलरागः ( खरहरप्रियामेलजन्य: ) (आ) सरिगमपमधनिस. (अव) सधप मग मस. चन्द्रकान्ता प्राकृते मात्रावृत्तम् चतुर्मात्रागण एकः पञ्चसाल एक: चतुर्मात्रकः सः (आ) सरिगमपम घनिस. (अव) सनि ध प म ग स. चन्द्रज्योति:--- मेलरागः ( पावनीमेलजन्य: ) (आ) सरिग म प ध पनि स. (अव) सनि प ध प म गरिस. विरहाङ्क: चन्द्रकौशिकः-~~-मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) चन्दनलता – देशीताल: 555551100odood चन्द्रमण्डलः चन्द्रप्रकाश:- प्रबन्धः खण्ड: षोडशमिश्चन्द्रप्रकाशश्चन्द्रवर्णनात् । वर्जनानां कलेकैका प्रतिखण्डं मनीषिभिः । रागैः षोडशभिर्युक्तः षडङ्गो धीमतां सतः ॥ चन्द्रमज्जरी - मेलराग: ( शुभपन्तुवरालीमेलजन्यः ) (आ) सरि गप निधस. (अव) सनिधपमग रिस. सोमराज: चन्द्रमण्डनम् - -मेलरागः ( खरहरप्रियामेलजन्य: ) (आ) सरिगमप मध निस. (अव) सनिपमग म रिस. चन्द्रमण्डलः --- देशीताल: भझ मज स्यातां चन्द्रमण्डलसंज्ञके || FTOF हम्मीर: श्रीकण्ठः मञ ESK लक्ष्मणः