पृष्ठम्:भरतकोशः-१.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रमृगहस्तः पूर्वोत्तमृगशीर्षे तु तर्जन्यूध्वं प्रसारिता । नाम्ना चन्द्रभूगो हस्तः शल्यायें संप्रयुज्यते ।। चन्द्ररेखा--मेलरागः ( हेमवती मेलजन्यः ) ( आ ) सरि ग म प धस. (अव) सनिधम गरिस. चन्द्रलेखा- द्वादशाक्षरवृत्तम् समयया । चन्द्रवंशतिलकः– देशीतालः स्युचन्द्रवंशतिलके ताले वारचतुष्टयम् । कोदण्डार्धेन्दुपये कारखान्य न्सतञ्चद्ः || S511055||oss||ossloo चन्द्रशेखर :-- गीतालङ्कारः (ध्रुवभेदः) कल्याणदो भवेद्वीरे ध्रुवकश्चन्द्रशेखरः | द्विदिग्वर्णपदं यत्र त्रिपुटे च विधीयते । द्रुतद्वन्द्वं लघुद्वन्द्वे ताले त्रिपुटसंज्ञके ।। चन्द्रशेखर किङ्करः– देशीताल: ततस्ताले समुद्दिष्टे चन्द्रशेखरकिङ्करे । पलदाः पगदाः पुडप्लुतदाः गपदा गढ़ौ ॥ 510550150550500 चन्द्रहस्तः अर्धचन्द्रकरसोयं चन्द्रार्थे संप्रयुज्यते । -सूर्च्छना जीमूतप्रामे तृतीया मूळेना | गान्धारो मूर्छनां याति प्रामे जीमूतसंज्ञके । यदा तदा भवेञ्चान्द्री मूर्छना कुमुदप्रिया || २०२ शृङ्गारशेखरः चन्द्रहासितम्-मेलराग: ( हरिकाम्भोजीमेलजन्यः ) ( आ ) सरि गम घनिस. ( अव ) सनिधभग रिस. मज भरतः गोपतिष्यः संगीतसारः गोपतिप्पः शृङ्गारः वादिमत्तः चन्द्रानना - श्रुतिः मध्यमस्य प्रथम श्रुतिः । चन्द्रिका ---- गीतालङ्कारः ( एकतालीभेद: ) गुरुद्वयं भवेद्यत तालो ललितसंज्ञकः । चन्द्रिका चैकताली स्यातेन सौभाग्यदायिनी ॥ प्राकृते मालावृत्तम् पचमात्रिक चतुर्मालिक एको गा (आ) स रिमपधनिस. (अव) स नि ध प म ग स. विरहाकः चन्द्रिकागौल:--मेलरागः (मायामालवगौलमेलजन्यः ) चन्सुकाम्भोजीरागध्यानम् धनुश्शरविभासितप्रकटपार्श्वभागां सदा सुवर्णपुटिकास्थितोल्लसितमूर्ध्निकां श्यामलाम् । सतीं च चरमस्थले शिशुनिबद्धचेलावलां । चन्सुः किरातस्त्री | चपलगति: ध्रुवाक्षरम् ( एकादशाक्षरम् ) स्मरामि करपालिकां मनसि चन्सुकाम्भोजिकाम् || चपलाशब्दे द्रष्टव्यम् | सुधा संगीतसार: चपलता--- व्यभिचारिभावः मंझ अनवस्थाक्रमाकारमान्ध्ये चापलमेव हि । कथ्यते च तदुत्पत्तौ हेतुर्मर्कटचित्तता | स तु सर्वत्र सन्तोषपरिणामादिसंभवः । तब जृम्भाशिरः कम्पनयनोन्मीलनादयः । तखानुभावाः पारुष्यस्वच्छन्दावरणादयः ॥ रागसागरः रागद्वेषमात्सर्यामयैर्ष्याप्रतिकूलादिभिर्विभावैरुत्पद्यते । तां वाक्पारुष्यनिर्भत्सनवधबन्धसम्प्रहारताडनादिभिरभिनयेत् । अविमृश्यतु यः कार्य पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो विबोद्धव्यः || भरतः चापलं साहलं रागद्वेषादे: खैरितादिमत् । साहसमविमृश्यका- रिता। आदिशब्दाजाड्याग्रहः । स्वैरित्वं स्वच्छन्दाचारः । रामचन्द्रः सर्वेश्वरः