पृष्ठम्:भरतकोशः-१.pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चपला चपला- ध्रुवावृत्तम् ( एकादशाक्षरम् ) आदाविह खलु यदि गुरुणी नित्यं निधनमपि च गुरुचेत् | शेषं वसु लघु परिगणितं त्रिष्टुभ्यय भवति च चपला ॥ आदौ लघु: लुतश्चान्ते द्रुता अौ सतां मता | चञ्चत्पुटस्य भङ्गेन चपलेयं प्रकीर्तिता वीरे रसे प्रयोक्तव्या मदे हर्षे च गर्विते । टक्करागेण गातव्या विष्टजातावियं मता ॥ दे खितिहरवरसरिसा | एते क्षितिधरवरसदृशा । इयं चपल गतिरित्यप्युच्यते । --ध्रुवावृत्तम् ह्य प्रकृत्यां पञ्चमान्त्ये तु ष्टमैकादशे गुरु । द्वादशं चेति विज्ञेयं नामतश्चपला यथा । कमळवणाइ विबोधिअमाणो गहगणपरिपडिदो || कमलवनानि विवोधमानो ग्रहगण परिपतितः । —श्रुतिः पञ्चमस्य द्वितीया श्रुतिः । चमत्कारः -- शिल्पकाङ्गम् चमत्कारो लोकप्रसिद्ध एव । उदाहरणं क्षपणककापालि- का - ही मादिके इत्यादि । aw १० मात्राः | नान्यः | चम्पालता – मेलरागः (शङ्कारध्वनिमेलजन्य: ) (आ) सगमधनिस. (अव) सनि ध प म रिस. भरतः चम्पकविधारी - मेळरागः ( हरिकाम्भोजीमेलजन्य: ) (आ) समगमपनि ध म प ध निधस. ( अब ) सनि धनि मधम गरि मग रिगस. चम्पा– देशीताल: नगणो रगणो रश्च चम्पातालेऽभिधीयते । चम्पुरायस्थापकः-- देशीताल: चम्पुरायस्थापके तु चतुः प्लुतलगा मताः । SISSISSISSIS सागरः भज तालप्रस्तारः मज गोपतिप्यः चम्पू:-श्रव्यकाव्यम् याख्यायिकेव सोच्छुासा दिव्यपद्यगद्यमयी | सा दमयन्ती वा सवदत्तादिरिहोच्यते चम्पू: ।। चरणाङ्गुल्यः अधःक्षिता तथोत्क्षिप्ताः कुचिता प्रसारिताः । संलप्राश्चेति चरणाङ्गलयः पवधा मताः || चरावलिः: – मेलराग: ( खरहरप्रियामेलजन्यः ) (आ) सरिगपधस (अव) सनिधपगरिस. चरविभासितम्–मेलरागः (मेच कल्याणी मेलजन्यः ) (आ) सग म प ध नि स. (अव) सधपम गरिस. चर्चारिका---देशीताल: रसत्रयं मण्डलान्तं विधूनं मिश्रलस्तथा । ततञ्चचरिकाहये । चर्चरी यद्रासकक्रमेणैव नर्तक्यो विनिवेशिताः | वर्णतालान्विते वाद्ये वाद्यमानेऽथ वादके || प्रविश्य युग्मशो रङ्गं गायन्त्यश्वर्चरीं मुहुः । द्विपदीमथवा गानवस्तूचितपदोत्तराम् ॥ शृङ्गारवर्णनोपेतां वसन्तसमयोत्सवे । कुर्वन्ति नर्तन सैषा चर्चरीति निगद्यते ।। - देशीताल: विरामान्तद्रतद्वन्द्वान्यष्टावन्ते लघुस्तथा । 1532 € 0 0 0 0 0 0 0 0 0 0 0 .. चर्चरीनृतम् --भङ्गतालः विरामान्तं तद्वन्द्व लघून्यष्टौ च चर्चरी । दचतुष्टयं गुरुः पुनस्तथा । चर्चरीनृत्तम् – देशीनृत्तम् तेति गिध इति शब्देन नर्तनं रासतालतः । भोज: विप्रदासः मज लक्ष्मणः वेमः ससारिरी गंगागा ममामा पपापा धधा निनीनी ससासा। जग वेमः रङ्गनाथ: नान्यः