पृष्ठम्:भरतकोशः-१.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्चरीमुखः अथवा चर्चरीतालाच्चतुर/वर्तनैर्नटैः । क्रियते नर्तनं तत्स्याचरीनर्तनं वरम् || चर्चरीमुखः– देशीताल: सगणोऽष्टद्रुताभोगो दौ लगौ चर्चरीमुखे १८ मालाः । चर्मलक्षणम् अतः परं प्रवक्ष्यामि चर्मलक्षणमुत्तमम् । न ज्वरोपहतं चर्म न च काकमुखाहतम् || न दोषोपहितं छिन्नं न च धूमाग्निदूषितम् । ताम्रपल्लवसङ्काशं हिमकुन्देन्दुपाण्डुरम् । स्वाय्वामिषविहीनं चाहिनं चर्म प्रशस्यते ॥ विचित्यैवं सुवर्णानि चर्माण्याहत्य बुद्धिमान् । शीतोदके निशामेकां स्थापयित्वा समुद्धरेत् ॥ बस्सुललितैर्दान्तैः गोमयैरप्सु मार्जितैः । चन्द्रकैस्तनुभिः पञ्चान्मृदङ्गान्योजयेद् बुधः || - अवनद्धस्य ) अधुना चर्मणां वक्ष्ये लक्षणं भरतोदितम् । परिकर्म पुढादीनां वध्री बन्धादिकांस्तथा ॥ ज्वरकाकधूमदाहैः मददोषैरुपहृतं चर्म । तदनादेयं... ममिद्धते पुढविधौ मुनयः ॥ यत्ताम्रवर्णहिमकुन्दनिभं चर्म गोचर्म । स्नाय्वामिष परिहीनं न किन्नं जायते तस्मिन् || संस्थाप्यकां रजनीं शीतलसलिले समुद्धरेत्पश्चात् । आमृद्य गोमयेन च वीणां मार्जनं कुर्यात् ।। अपिधाय चर्मणास्य वनाभिर्बन्धयेसतो मुरजम् । चन्द्रकनिर्माणमुखे वधा देयास्त्रिवर्तिकाश्चैताः ।। तिसृणामपि वध्रीणामन्योन्यं योजनाद्भवेत्तिवृत्तम् । आलिङ्गथं चोर्ध्वगमप्येवं कुर्याच्च बन्दसंबद्धम् ॥ अक्षाणां त्रीणि शतान्यत्रालिङ्गये तथोर्ध्वके कुर्यात् । दशभिर्वधैरेव स्थाइन्धविधिस्तु पुष्करद्वितये द्वे द्वे वधे हित्वा तृतीयवधं प्रवेशयेद्वन्यात् । एवं निर्माणविधिश्चान्येषामूहनीयं च तज्ज्ञैः ॥ वर्या- -प्रबन्ध: प्रान्तप्रासा निबद्धा स्यात्प्रबन्धैः पद्धतीमुखैः । वेदः तालप्रस्तारः भरतः 3 नान्यः । द्वितीयप्रमुखैस्तालैर्गेयाध्यात्मोपयोगिनी । योगिभिर्गीयते चर्या प्रकारैर्बहुभिस्त्वसौ ॥ चलम् -- दर्शनम् चलं तदुच्यते यत्व सर्वतो वीक्षणं द्रुतम् । चलः– मणिबन्ध: क्रिया समभिहारेण वर्सेतै यत्र लक्षितौ । निकुञ्बाकुचिता वेनं चलमा वाहने विदुः || चलनम्---तारा कम्पनं चलनं ज्ञेयम्. भयानके रसे प्रोक्तं. - पादचारः स्वस्थानस्थस्य पादस्य चलनाञ्चलनं भवेत् । चलनवराली–मेलरागः (नटमैरवीमेलजन्य: ) (आ) सरिग म ध नि ध स. (अव) सधम गरिस. चलनाट:- मेलकर्ता स०० रिगम०प०० धनिस. चलनी - मेलरागः ( शूलिनी मेलजन्यः) (आ) सरिगमपधनि धस. (अव) सनिध मग रिस. -- चलसंहतम् - चिबुकम् रक्ताधरं चले स्त्रीणां चलने चलसंहतम् । संलमोष्ठं चले कोपै योषितां चलसंहतम् । चलसंहता-हनुः चलिता लगितोष्ठा च हनुस्स्याञ्चलसंहता। स्त्रीभोगे कबले योज्या वृद्धताम्बूलचर्वणे || चला शिष्टाधरा योषिदाहारे चलसंहता। चलसहता. हरिपाल: वेमः विप्रदासः अशोकः कुम्भः नाट्यदर्पणे मञ्ज विप्रदासः सोमेश्वरः ज्यायनः